पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/१६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

P चरिनाइयम्] चतुर्थः सर्गः परगृहकर्मकृतोपि, प्राग्जन्माजातपुण्ययोरनयोः । तावन्न कोअपि दत्ते, भोजनमपि यात्रता भवति ॥ १२२ ॥ दीनादीनवलोक्य, स्तोकात् स्तोक विवेकिना देयम् । येनोपायशतैरपि, नादत्तं प्राप्यते क्वापि ।। १२३ ।। यद् व्यवसायो न फलति, न फलति कुत्रापि सेविता खामी । नाराद्धः फलति सुरः, फलति कृतं प्राक्तनं सुकृतम् ॥ १२४ ।। केप सहसम्भस्यः, कुक्षिम्भरयश्च केपि केऽपि मराः । नात्मम्भरयस्तदिद, फलमखिलं सुकृत-दुष्कृत्योः ॥ १२५ ॥ ईश्वरता धर्मस्या-धर्मस्य दरिद्रता सदा दास्यौ । यौ यत्र यत्र जयत-स्ते भक्तस्तन्न तत्रय ॥ १२६ ॥ नागश्री-नागिलयोः, प्रारजन्माराधनादधर्मेण । निलयीकृतयोः खेलति, दरिद्रता स्वामिनिरता तत् ।। १२७ ।।-युग्मम् कालादकाहिताः पद, पुन्योऽभूवन्नुपर्युपरि पुत्रीम् । अरव्यक्तय' इब, दरिद्रताकन्दयोरनयोः ॥ १२८ ।। बीभत्सरूपभाः, खभावतो भूरिभक्षकाः कुत्स्याः । विश्वेषां विचिकित्साः, पुन्यस्ता विश्वराय इव ।। १२९ ।। नागिलगृहिणी गर्भ, पभार पुनरेव दुरितभारगिन । दारिद्यद्भुः प्रसरति, प्रायेणापत्यदलपटलः॥ १३॥ अथ नागिलो व्यथितहृद्, य्यचिन्तयदिदं ममोरदुरितमहो । यदिहापि मनुजलोके, स्वयंवरा नरकवेदना प्राप्ता ॥ १३१ ।।* सहजातेन हाऽहं, दारियेणामुना विनिद्रेण । अन्ताशून्यो विदघे, दारु यथा दारुकीटेन । १३२॥ तत्राप्यलक्षणाभि-विलक्षभूतो विपक्षरूपाभिः । कन्याभिरभिद्रुतोऽहं, बत तरुरुपदेहिकामिरिष ।। १३३ ॥ सम्प्रत्यपि यदि पत्नी, पुत्री प्रसविष्यवे पुनः पापा । त्यक्त्वा तवः कुटुम्ब, परदेशे क्यापि यास्यामि ।। १३४ ॥ १ धर्मा-धर्मयो १२ ख-ती। क-पनीम् । १ ख-हहहा । ५ पिपीलिकाविशेः।