पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/१६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीपानन्दगहाकाव्यम् [श्रीजिनेन्द्र- प्रेमकपाक्षिकं तद्-दुःसानुभवाय जायते नियतम् । द्रयाय व्यवसाया, पुंसा पुण्योज्झितस्येच ॥ ११ ॥ कामपि न कामयेऽहं, न मयि प्रेमरससङ्खला काऽपि । बहुलाखपि महिलासु, प्रीतिकदेका न मे कापि ॥ १११ ।। प्राग्भवलक्षप्रभवं, पुण्यमगण्यं विपाकमेति यदा। दम्पत्योरन्योन्यं, तदा भवेत् प्रेम कोटिगतम् ॥ ११२ ।। खहृदयदयिता कान्ता, प्रेमरसविसंस्थुलानि ललितानि | वहात चिरहासहा यदि, तत् कि मुक्तेः सुखं किमपि ॥ ११३ ।। अवधारय तद् बन्धो, सा में प्राणप्रियाऽहमप्यस्याः । जीवितजीवितरूप-स्तत् तद्विरहे च मेऽस्तु रतिः ॥ ११४ ॥ अध दृढधर्मः मुखें, ध्यात्वा तद्दुःखमुन्मिपितदुःसः । दचोपयोगमवधि-ज्ञानाज्ज्ञात्वाऽभ्यधादिति तम् ॥ ११५ ।। दुखं दूरे विक्षिप, निक्षिप हृदयेऽधुना घृति धीभन्। झाता मया प्रियतमा, तब हृदयारामहरिणी सा ॥ ११६ ॥ स्वयम्भभाया उत्तरभयः पृथ्च्या पूर्वेषु 'विदे-हेपू द्वीपेऽस्ति 'धातकी सण्डे । 'नन्दि'ग्रामो नागिल-नामाऽस्मिन् गृहपतिनिःसः ॥ ११७ ।। खोदरमपि पूरयितुं, भ्रमतोऽस्य दरिद्रता न तत्पृष्टम् । कापि कदाचन मुश्चति, पतिव्रता पत्युरिव पती ॥११८ ॥ व्याधेराधिरियाय-स्वातिनास्तिकस्य कुमतिरिख । आस्ते नागश्रीरिति, नाम्ना सहचारिणी तस्य ॥ ११९ ।। प्रत्यक्षेत्र बुभुक्षा, दरिद्रतेच समुपाश्रिता मूर्तिम् । करितवपुरलक्ष्मीरिख, नागश्री गिलहस्ति ॥ १२०॥ जातौ दियसे कुश-प्यभोजनावर्द्धभोजनौ कापि । "प्रेतपिशाचाविव ती, न कदाचन पूर्णभोजनौ सुप्तौ ॥ १२१ ॥ १स-पातुफी० २ निर्धन । पोदि काम्याविव सी। ३. क-काऽपि कदापि न १ समस्ति। ५- >