पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/१६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७२ श्रीपद्मानन्दमहाकाध्यम तेन मनोऽतिमनोज्ञा, रमणीममियोजितं ततो मनसा। साधु कृतनेन कृतं, तस पुरस्तन्मयं भुवनम् ॥ ८ ॥ एहि बादमे ! लघु, विनय कपोलाद् यनाञ्जनं याप्पम् । इति स जगा भृगलाञ्छन-मागच्छद्यल्लभामुखम्रान्त्या ॥ ८५ ||* अपतदुपच मुहुः, क्षणमूर्छनचेतनाश्रयेणेपः । कुसुमतलिनेऽपि तूली-शयनेमि महीतलेपि न निवृत्तः ।। ८६ ।। शिशिरैः पदार्थविसरै-रुरो न तस्याससार शिशिरत्वम् । तस्योरसों रपात पुन-रासनशिशिराष्पशिशिराणि || ८७ ।। शिशिरोपचारतरलं, परिवारजनं अगाद स सदानीम् । मृदुमन्धरशिथिलोदित-वर्णपदं समदमदनाचः ॥ ८॥ अन्तः परितापभिदे, तथ्यं पथ्यं हि न पहिस्पचारः। अमृतमधुमधुरतदधर-सरसपुखरसनौपधं कुरुत ॥ ८९॥ कदलीदलपटलमद-थालयथ कथं यदस्य पवनेन । वर्धेत दायपावक, इव हृदि न तु दीपवद् विरहः ॥९॥ हृदि धृततत्कुचकलशे, सरशररन्धेषु चञ्चलः प्राणैः । ज्वलितवियोगानलपि, मलयजपकोऽतितापाय ।। ९१ ॥ इति दीनतदीयवा-प्रचविलीनावलेपद्धलेपाः । जलतरछकातररशो-भूवन्न चरोधसुदृशोपि ॥ १२ ॥ स्वयम्बुद्धस्य दीक्षा, ऐशाने च इवधर्गो देवः मवेतच विरक्तो, महाबलमुनीन्द्रनिधनमनशमतः । श्रीसिद्धपरिपार्थे, अतं प्रपेदे स्वयम्बुद्धः ॥९३ ॥ स सधिययतिप्रेत शुचि, निरतीचारं चिरं समाचर्य । - ऐशाने धर्मा-ख्यश्चेन्द्रसामानिक[:] सुरः समभूद ॥ ९४ !* सोऽवधिना बुता तं, प्राग्जन्मखामिन तथा विधुरम् । ललितानं पोयितं, दृढधर्मों मधुरमित्यूचे ।। ९५ ।। ललिता ललिता, फलय विधं विधुरता सुधा धरति । पुरुषेभ्यो विलपन्ति हि, महिलाः पुरुषा न महिलाभ्यः ॥ ९६ ॥ !