पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/१६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चरित्रालयम् ] चतुर्थः सर्गः ७१ आयुःक्षणेन साउथ, स्वयम्प्रभा नयनगोचरममुश्चत् । प्रोल्वणपरमानेन, स्तनयित्नुपरम्परा यदत् ।। ७१ ॥ ललिताङ्गः प्रेमललित-मयग्नियाच्ययनदुःसनिचयेन । तरुरिव करिणाकान्तः, प्रोटितमुच्छ क्षिती न्यपतन ॥ ७२ ॥ मूर्छाऽऽलिलिङ्ग सुभगं, तं प्रियया विरहितं स्यात् प्रथमम् । तेसामेबैकरसं, मत्वेर ततोऽचिरादमुश्चत् ॥ ७३ ।। भूर्णी श्लेषिणि तस्मिन् , या तस्थौ किल निलीय कुत्ररपि । सा गतमूई प्राप्ता, दक्षससीवाश्च सज्ञा तम् ॥ ७ ॥ स्वयम्प्रभाच्यघने ललिताइ विलापः स कलितसज्ञो दयितर-वियोगतापक्लामेण विललाप । फिल करुणरसरसायन-चरैः श्रियोल्लापनरतुलैः ।। ७५ ॥ हा दयिते ! हा दयिते !, कासि काहि दर्शनं देहि । यत् त्वां विना ब्रिट्रियमपि, दुःखकरं नरफलमजे ॥ ७६ ॥ सततं त्वयि चाडरसे, मम वचसि पाप नापरावसरम् । स्वद्वदनेन्दुज्योत्सा-पानरते शुक्चकोरे च ।। ७५ ।। अस्वमस ममास्तु, स्वमेऽप्यन्याश्रयः निवै ! करसाद | लवमानं त्वद्विरदा-सहेज्य मयि तत् कथं कोपः ।। ७८ ॥-युग्मम् न कदापि त्वं कुपिता, मयाऽजुनीताऽपि नैव वेग त्वम् । अनुनयसुखाय कृतकं, कृत्वा कोप स्थिता कापि ॥ ७९ ॥ ज्ञातमिदं तेन त्वां, नन्दनबनकल्पवालिकुञ्जान्तः । निजवल्लभां निभाल्य, क्रमपतितोऽनुनयमे कर्वाहम् ।। ८०% इति बुद्ध्यैच स नन्दन-पने भ्रमन् प्रतिनिकुञ्जमित्यूचे । हा सुमुखि हा पनसानि !, हा सुश्रोणि! किमिहापि न स्वमसि १८१* इति दयितादर्शनमति-रयमुपवनभुपरनाद ययौ पापीम् । वाप्याः क्रीडाशैल, क्रीडाशैलाद् विमानमनुवेलम् ॥२॥ इत्यनिरीक्ष्य मृगाक्षीं, कुत्राप्येकन तन्मयखान्तः। सर्वमापि हि सर्प, स्वयम्प्रभामयमपश्यदहो ॥ ८३ ॥ घमाला । र त्ययम्मभापाम् । ३ अन्या योपि। ४ कोपापनयसम्पाय। ५क-वाह।