पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/१६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

10 श्रीपद्मानन्दंगहाकान्यम् [श्रीजिनेन्द्र- नन्दनवनाचनीमिय, कल्पलताभिः सभूपण गणाभिः । 'निर्जरतरङ्गिणीमिच, हंसीमिः सुभगगमनाभिः ॥६॥ मधुसमयवसुमतीमिय, वनीभिरभिशोभिसुरभिकुसुमामिः। शारददिवमिय सारस-यधूभिरतिमधुरशब्दामिः ॥ ६१ ।। शतशोऽप्सरोभिरभितः, सुन्दरिवर्सदेशविनिवेशान्ताम् | चाललनां ललिताङ्गो, निध्यायैवं हृदा दन्यौ ।। ६२ ।। चतुर्भिः कलापयम् उचकुचकेलिशैला, श्रुतिदोलालोललोचनचकोरा । गम्भीरनामियापी, कापीय कामकैलिबनी ।। ६३ ।। कमलमुखी कुमुदाक्षी, कुन्दरदा बन्धुजीवमधुरोष्ठी । तिलकुसुमतुल्यनासा, बाला कुसुमास्त्रशस्त्रशालाऽसौ ॥ ६४ ॥* सौभाग्यामृतनिभृता, मुग्धस्मितदुग्धवारिधितरङ्गा । पीयूपमयूपमुखी, रहस्यमेया त्रिभुवनस्य ॥६५॥ प्राग्जन्मप्रतिपालिस-जिनविभुधर्मस्य वैभवालब्धा । सेयमथवा फियदिदं तस्मान्मुक्तिरपि सुनापा ॥६६॥ इति विमसिदशवरो, विहिताभ्युत्थानयाऽनया त्वरया ! स परप्रेमविवशयो-पविवेश सहकपर्यङ्के ।। ६७ ।। एकसिंस्तौ तल्पे, ललितासुर-खयम्प्रभादेग्यो । शुशुमाते शुभशोभ, यथाऽऽश्विने शशधरा-श्चिन्यौ ॥ ६८॥ तन्ममसोरन्योन्यं, परमप्रेमरससान्द्रयोरधिकम् । मृपिण्डयोरिव रया-देकत्वं मिलित्तयोर्जज्ञे ॥ १९ ॥ निविडानुरागनिगेडा-ऽवलीढयोर्मिलितयोस्तयोः सततम् । एको लैंय इय यहुलः, केलिकल(ना)योर्ययौ कालः ॥७॥ १ गजाम् । २ वसन्तः । ३ ख-'साद०॥ ४ आसनभूमिः। ५ क-इदि। ६ 'मोगरा' इति भाषायाम् । ७ अपोरि ' इति भाषायाम् । ८ स-'नाम'। ९फ- 'निबिया । १. कालनिशेषः, सस्वरूपं यथा-असह्स्येयाः समया? आवलिफा; ४१४६१४४ आवलिकाः-१ उगहासो निश्वासो था; उच्छासनिःश्वासी-१ प्राणा, ७ प्राणाः-१ स्तोकः, ७ स्तोकाः= यः; ३८ लवाः-१ बालिका, २. नालिके-१ मतम् । ३० मुइर्तानि-१ अहोरात्रम्, अतः 3 मिनिट (minute)प्रमाणो लयः।