पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/१६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चतुर्थः सर्गः चरित्राहयम् ] ६९ तिरिह परितो रसना, स्तम्भनिभा रोमाजिरभूत् ॥ १७ ॥ इदमवलमेन कैलिश-गर्भसगर्भण केशरी भनः । कवलयति कुराकुलं, कुपितस्तन्नेत्रमित्रमतः॥४८॥ स्तनकनककुम्भयुग्म, चूचुफमरकतपिधानयुग यस्याः । शृङ्गाररसभृतमतो, रोमततिः स्वन्दपदधीच ॥ ४९ ॥ ग्रामत्रयाभिराम-स्त्रिजगत्यामयमिति त्रिरेखोऽभूत् । यत्कण्ठखिजगञ्जय-शंसी शह सरभटस्य ॥ ५० ॥ अहुलिपल्लवकलिते, कङ्गणमुक्ताऽशुकुसुमसङ्कीर्णे। कुसुमास्त्रशस्वजनने, यद्धजलतिके विलसतः स ।। ५१ ।। अमृसनिभृतेन कटुनो-ऽप्यधरत्वं यदधरेण विम्यस्य । दत्तं ततोऽतिमाद्यतु, तद्वणेनैव पर्यमिदम् ॥५२॥ अन्योन्यश्रीप्रेक्षा-दत्तेातः क्षयोऽनयोर्माऽस्तु । इति नाशाभिनि यत्-कपोलयोविधिरधादन्तः ॥ ५३ ।। यस्या मुखेन्दुरिन्दोः, किस माऽभ्यधिकोऽस्त्वधारि नाङ्के । नयनमृगयुगं तदभू-न्न फलकः फिन्त्वलकारः ॥ ५४ ॥ यस्या वाम्यां विजितो, भुक्तामयकुण्डलद्वयमियेण । सेवा योद्विरूपः, कपोलयोः कुमुदवान्धचो विदधे ।। ५५ ।।* यस्याचिरमनुचरत्वं, धम्मिल्लवपुर्विन्तुदो विदधे । यद्वदनेन्दोः समता, समेह किम तस्य "शीतांशुः १ ।। ५६ ।। नाम्याचगमीरा, घनमिलितस्तनरथाङ्गमिथुनवरा । मितहसितफेनकलिखा, घरेण्यवेणीविलासश्रीः॥५७ ।। लावण्यामृतलहरी, मकरनयनाननारविन्दततिः। या विपुलजधनगुलिना, "विलसनकल्लोलिनी रतीशस ॥५८il* -चुम्मम् सरसीमित सरसीलहिणीभिः सरसीरुहाऽऽससरसाभिः । पीपद्युतिलेखा-मिव ताराभिः स्फुरद्धाभिः ॥ ५९ ।। १ ख-वृत्तिः। २ कटिमेखला। ३ अखा मध्यभागेन । १ बनमध्यसरशेन । ५ स्वयम्प्रभागयनमित करनफुलग। ६ निर्धारणपति । ७ पळूज-मप्यन-गधारति प्रयो प्रामा । ८ फ-नाभ्यधि० ९ पोलाम्पाम् । १. राहु । ११ नन्द्र । १२ रा-'विलसत् ।