पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/१६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६६ श्रीपशामिन्दमहाफाव्यम् [श्रीजिनेन्द्र- प्रतिपय प्रमज्या, सदेच विदधे मयाऽनशनम् । सख फलमेवदाल, किमपि हि धर्मस्य वैभवमचिन्त्यम् ॥ ३५ ॥+ इति संस्मृत्योरखा, सहसा प्रतिहारदत्तराहुरसौ । सिद इव सोनु सिंहा-सनं जयजयारवर्भजे ।। ३६॥ खममृतभुजोऽमिपिपिचु-धामरचलनैरवीजयन् जयिनम् । सच राबर्गन्धयः, कलमङ्गलगीतिभिर्गीतः ॥ ३७॥ अथ स समुन्द्रायमत-त्ये शाधतजिनेश्वरप्रतिमाः। पूजयति स सविसाय-विपुलास्यः प्रमदलासपरचितः ॥ ३८ ॥ पर्वसगः सबै-र्गन्धर्वर्गीतमङ्गले मधुर। क्रियमाणे तुष्टाव, स्तवनैः स नजिनाधीशम् ॥ ३९॥ शाननिधानानि ततः स पुस्तकानि याचयामास । जैनास्थीन्यानर्च, यसुमाणवस्तम्भगर्भदानि ॥ ४० अथ स पथा प्रतिहार-अथितेन जगाम चासधाम सुधी। छत्रेणान्तरमाता-सुकतेनेवोपरि स्फरता ॥४१॥ स्वपम्प्रभादेव्या वर्णनम्