पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/१५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२७ चरित्राझयम् । चतुर्थः सर्गः कङ्कटसङ्कटकाया, विकटोछाया इमे सुरनिकायाः ॥ २२॥ एते च लोकपाला-स्त्वत्पुरवरलोकपालने कुशलाः । एते त्वनीकपतय-स्त्वदनीकविवेककृतनवयः ॥ २३ ॥ जानपदपौररूपाः, प्रकीर्णका नाकिनो नेतः । शेपामिय शीऽमी, भवदादेशं निवेशविष्यन्ति ॥ २४ ॥ एते विभो । मनन्ते, सवाभियोग्या मुजिष्यतायोग्याः । किल्विपिकाश्च त्वा-ममी व म्लेच्छकर्मकृतः ॥ २५ ॥ एते तेऽन्तः प्रमर-रमणीरमणीयनूपुरनिनादाः। समुदितमन प्रसादार, प्रासादा मणिमयाः खामिन् ॥ २६ ।। एतानि मानिनीनां, मानवितानस्य तानवकराणि । शाश्वतसुभफलानि, क्रीडोघानानि ते नाथ! ।। २७ ।। एते विलासरीला, लाश'सोपहासलासिकला। सुमुखीसुखप्रचाराः, काश्चन-मणिसानवस्तव खामिन् ॥२८॥ विमलमणिमया विलसन चाप्य प्राप्य प्रभु भवन्तमिमाः। दधति विकखरकारी-खरसरसिरुहाननमहानन्दम् ।। २९॥* एकत् चेता प्रियकर, काञ्चनमणिकिरणपूर्णदिकचक्रम् । अद्भुततरभूति विमो, विभाति भवतः सभाभवनम् ॥ ३० ॥ चामर-मुकर-ध्यजना-फुलकरकमला विलासभुवः। एका धाररमण्य-तक सेशरसवशा देव! ॥ ३१ ॥ एते तर गन्धर्वा-श्चतुर्विधातोयचतुरताप्रचुराः । सङ्गीतमनवगीतं, कर्तु पुरतः स्फुरन्ति विभो ॥ ३२ ॥ इति चेत्रिवाक्प्रयोगा-दुपयोगं कलयति स ललिताशः। शस्तनदिनमिव पूर्व, जनुरिति सर्वं स ससार ॥ ३३ ॥ विद्याधरधरणीन्द, प्रमादिनं जिनपतिप्रणीतं माम् । धर्म स धर्मअन्धु-वधियति स्म खयम्बुद्धः ॥ ३४ ।। १ कवचबुक्तशरीरा । २ +उदीतिपचन्द' प्रदर्शकमिदं चिहन् । आतोचस्व दादिवस पतुर्विधता यथा-वीणामृत्तिकं तत, सम्पत्तिकै धनं, बंशादिक शपिर, मुरजादिक आनद्रं च।