पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/१५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५६२५३-चिति चित्ते सोश्य चिन्तयामास ।

  • भाषा, फिमिन्द्रजालं? किमीगिदम् ॥१२

म विभेद, प्रवर्तते प्रीतिकारि सङ्गीतम् ।। परिवारोऽपिनयी, खामीयति मां समयः किम् ॥ १३ ।। महाकाव्यम् [श्रीजिनेन्द्र- रामगि सेन्यमिदं, श्रीमदिदं प्रियमिदं मुसक्यमिदम् । परमानन्दनिदानं, समासदं किमिदमास्थानम् ? ॥१४॥ एवं विकल्पकल्पन-परायणं तं च्य जिज्ञपद् वेत्री। सम्प्रत्यमी सनाथा-स्त्वया सुनाथेन नाथ ! वयम् ॥ १५॥ स्वकारणरणरणक-प्रकरणरीणानुपासकानेतान् । निसृतममृतोर्मिसदशा-दृशामिपिश्च प्रसीद विभो ! ॥१६॥ ऐशानकल्पस्य वर्णनम् द्वतीयीका स्फीत-श्रीकः सङ्कल्पकल्पका कल्पः । निस्तुपसुखसन्तानः, स्वामिनिशान'नामासौ ॥१७॥ - आकल्पकल्पमेतत्-कल्पस्यानल्पपुण्यपरिकल्प्यम् । खामिन्निदं विमानं, 'श्रीमम सब्ज़ निभूपयसे ॥१८॥ घुसदोऽमी स्वदुपासन-फामाः सामानिका निकामं यः । सुरदयेशर्म भोक्तं, कतरितनुर्विभाति भवान् ॥ १९ ॥ बायस्त्रिंशास्त्रिदशाः, पुरोहिता-मात्यनाहितारम्भाः। स्वामिन्नमी समीहां, यहन्ति भवदीहितं हितं कर्तुम् ॥ २० ॥* नेमसचिवत्वहयाः, परिपद्या दिविपदः सदस्पते । परिहासावसरे तब, मनो मनु विनोदयिष्यन्ति ॥२१॥ रक्षादक्षा