पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/१५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

4 चतुर्थः सर्गः ४ श्रीवृपभो वः सोऽव्याद् , दशदिराजनचिन्तितानि पूरयितुम् । दश चिन्तामणय इप, ऋमयो रेजुनखा यस्य ॥१॥ स महाबलजीवोऽभू-दुपपादे शयनसम्पुटे त्रिदशः । 'ऐशान'कल्पभूमी-विभूपणे 'श्रीप्रभविमाने ॥२॥ मौक्तिकमिव शुक्तिपुटे, विद्युद्वियोतषद् धनघटान्तः । उदपद्यतोपपादे, सुरः स्वयं शयनसम्पुटके ॥३॥ दिव्याकारस्फार--स्फुरितोरुमरीचिनिचितदिक्चक्रः । निम्शेपदोपरहितः, "शिरीपसुकुमारसंस्पर्शः॥४॥ वज्रमयवर्यसंस्था-नशुभलक्षणसप्तधातुमुक्ततनुः । अगुणाणिमादिगुणा-नवविज्ञानी महोत्साहः ॥५॥ श्रीधाम कामरूपः, समप्रविज्ञानविज्ञमूर्द्धन्यः । स सकलकलाकलापैः, कलितो ललिताङ्ग इति जज्ञे ॥६॥-विशेषकम् ललितागदेवस्व देहे विभूषणात्रि मणिमयकटके क्रमयोः, कटिसूत्रं कटितटे विकटशोमम् । करयोः करणयुगलं, भुजगोरङ्गादयुगं चङ्गम् ॥ ७ ॥ हृदयमुवि हारलतिका, कण्टतटे कण्ठिकाऽप्यकुण्ठथीः । शुको कुम्डलंयुमन सौली मार तथा एकुटः ॥ ८ ॥ इति नित्यालङ्करणं, मनोनुकूलानि सक्लानि । सर्वाङ्गचङ्गिमगुण, जज्ञे सममेव यौवनं चास्य ॥९॥-विशेषकम् भूरिप्रतिरखपूरित-दिग्गर्भो दुन्दुभिर्मनाद तथा । उधैर्जगुर्जय जग-द्वन्देत्यादीनि बन्दिवराः ॥ १० ॥ वादिनचित्रनाद-प्रतिनादेस्तद्विमानमतिमानम् । गर्जितमूर्जितमतनो-दभिनपविभुलाभसम्भृवानन्दम् ॥ ११ ॥* १* + एतनिहायलक्षितानि पयानि पिहाय प्रायः अन्येपां छन्द आयेंति शेयम् । २ च-'भूमि' ३ पुष्पविशेषस्यैव अतिमृद्धः स्पर्शो यस स. । ४ ख-'स्वानः सुलक्षण. ५ * तिन्छन्य सूचकमिदं विलम् । ६ ख-'तदा' ! म०का