पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/१५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६४ श्रीपमानन्दमहाकाव्यम् श्रीजिनेन्द्र- महापलस्य' दीक्षाझीकरणम् सौजन्यधन्यः स्वजनान् महीजनान् , निजानुगानक्षमयत् क्षमी ततः । निःश्रेयसश्रीवशक विशांपति-यतित्वमादत्त यविक्रमान्तिके ॥ २३६ ॥ कृती विरत्या सह सत्ववारिधि चतुर्विधाहारविराममग्रहीद असौ शुभध्यानसुधाइदाश्रयो, नापचपलापमपापवान् मनाक् ॥ २३७ ।। वर्णस्यवर्णस विवृद्धयेऽनला, शूरस्य शूरत्वसंमृद्धये रणः । असे शिवत्वाय च शाणधणं, यथा तथा सस्य तपोञ्जनि श्रिये ॥२३८॥ सद्धासनावासमनास चासरान्, द्वाविंशति सानशनत्वमानशे। पञ्चाय पिते परमेष्ठिनः सरन् , पञ्चत्त्यमापचितपुण्यसञ्चयः ॥ २३९ ।। पेशाने उपपानः तीयेण तेन तपसा परिताप्य पापा-न्यैशानकल्पमगमत् सुकतैर्वृतोऽसौ । कौक्षेयकेण विजिगीपुरिवामिजातीन, भिषा जयं प्रबरवीरपरीतपार्श्वः॥ शवि श्रीजिनदरसूरिशिष्यश्रीमदमरचन्द्रनिरचिने पद्मानन्दापरनाम्नि श्रीजिनेन्द्रचरित महाकाव्ये वीराके श्रीआदिनाथचरिते चतुर्थ- महाबलभववर्णनस्तृतीयः सर्गः ॥ ३ ॥ श्रीमाभयो भवतु भवतां सिद्धये सिद्धिसाँध- द्वारे यसिन भुजयुगमभूत् तोरणस्तम्भयुग्मम् । उच्चरंसदयशुभमयस्वर्णकुम्भाप्रदेश- प्रेडकेशप्रकरपटलोन्मीलिनीलाम्रपत्रम् ॥१॥ मां दुह्यति मोऽन्यहं स लभते नासिन् प्रदेश कलि- मगुद्धिं जनयन्ति ये नयमुखाः खेलन्ति तेऽस्मिन् गुणाः । लामी मेन जिनेश्वरस्तदिह मे यास: सुखोऽस्त्वित्यसो धर्मः सम्प्रति पद्ममनिहृदये रात्रिदिवं दीच्यति ॥२॥" अन्याय! "३७१ अक्षर ।।१६।। ।