पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/१५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

wa चरित्नाहियम् ] तृतीयः सर्गः 'विभो! भवज्जीचितमानमानम-नग्राक्षमेतौ समयेऽहमादृतः । आचक्षतुर्दक्षमदक्षयक्षमा, ती मासमा तब जीवितं यती ॥ २२५ ॥ वसादकस्मादपि धर्मकर्मणे, त्वं त्वयंसे वर्य' विवेकिनां मया । ये स्वामिनः स्युःशुभकामिनःप्रमो-भजन्त्युपेक्षा सचिवाः कचिन ते २२५ ऊचे महामात्यमदो महाबलः, साधु स्वयम्वुद्ध ! विशुद्धधीनिधे। त्वमेक एवासि सुहृत्तमोऽन्यह, येन प्रकामं यतसे हिताय मे ।। २२६ ॥ व्यामोहमैरेयनिरस्तचेतनं, ध्या(नि)कृप्यमाणं विपयद्विषचयः। उच्चैगिराऽजागरयस्ततो गुरु-स्त्वं साधु मां शाधि हि साधयामि किम् १२२७ आयुः समग्रं मम मोहनिद्या, सुप्तस्य कालेन विलुप्तमेव हा । किं मासमाने सति धर्मसूनणं, दग्धे पटे वावरणं दंशाङ्कुरः ॥२२८॥ उत्पातवातत्वरमगमदिनां, वासोचलद्वीचिचलं च जीवितम् । वीचीचलदुद्दचय यौचन, देही हहा घेतति नो तथाप्यहो ।। २२९ ॥ कुर्वन् दुरन्तं दुरितं शरीरवा-नवैति नो मृत्युमुपान्तवर्तिनम् । कृतान्तपाशे पतितेऽनुतापनान् , सतां गिरः पथ्यतराः सरत्यहो।।२३०।। मत्रीन्द्र ! मन्त्रेण तवैव वैरिपु, क्षीणेषु सौख्यानि मया सिपेविरे । यथेह तत्प्राप्तिरमुन्न सम्भवेत् , वघा महामात्य! मतिः प्रतन्यताम् ॥२३१॥ जगौ स मन्त्रीति विभो रिपीद मा, धति भज लं पतिधर्मधारणात् । एक दिन मनजितोऽपि यत् पुमा-नामोति मुक्ति त्रिदिवस का कथा १२३२ ओमित्युदित्वा नृपतिनिजे पदे, नियोजयामास निजं तनूद्भवम् । कृतोद्यमः प्रबजितुं प्रजामुदे, रविद्वितीयेन्दुमिव प्रकाशकम् ॥ २३३ ॥ दानं बतादाननिदानमद्भुतं, दीनादिकम्यः स दयामयो ददौ । यथा यथा याचनदैन्यमानरत, तँदन्यवायेऽपि न कोऽपि कुत्रचित् २३४ फुल्स प्रफुल्लैर्विमर्दुमूलकैप शुवर्मणिभिर्मनोहरैः। तीर्थङ्कराणां प्रतिमाः प्रपूजय-अष्टाहिकां से प्रतिचैत्यमातनोत् ।। २३५।। १-प्रभो। सौरयमासि.। २शिक्षा देहि। ३ अपलान्तियतन्तुभिः । ४ च-चर'। ६स-तमा यथा। ७ दीनजनवो। ८ क-सम्प्रांत'।