पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/१५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

। श्रीपद्मानन्दमहाकाव्यम् [श्रीजिनेन्द्र इदं विनिचित्य नरेन्द्र-मत्रिणी, तावाददाते भवदुःखभिद् प्रतम् । तीवासिधारपरिहासि तचिरं, संसाध्य साधू परमीमतुः पदम् ॥२११ ।। उद्दण्डदोर्मण्डनकुण्डलीमयत्-कोदण्डदण्डोद्गतकाण्डमण्डलः । विखण्डितद्विनृपतुण्डताण्डव-स्तवान्वमायेञ्जनि दण्डको नृपः ॥२१२॥ जझे नयनो मणिमालिसञ्जया, वनन्दनः सजनचित्तनन्दनः। , अतुच्छमछौं धन-रन-काश्चन-प्रिया सुता श्वादिषु दण्डकस्त्वभूवर१३ आ धरन् ध्यानमवाप पश्चता, प्राणप्रियस्वर्णमणिः स दण्डकः । अजायतायं निधनानिजे धना-भारे करालो जगरो गरोत्कटः ॥२१|| तस्मिन्नगारे द्रविणग्रहाशया, यो योविशत् तं तमनन्तकोपवान् । सजग्रसेऽत्युग्रगरोमिसागरः, सर्पच्छलेदेव ठेलापलाञ्छनः ।। २१५॥ विशन्तमन्तःसदनं ददर्श तं, स कुण्डलीशो मणिमालिनं सुतम् । सातजातिसरयोन नन्दनो, ममैप तेनेन्युएलक्षितश्च सः ॥ २१६ ॥ ‘प्रशान्तमूर्तिः स सुधोर्मिसान्द्रया, पश्यन् दशा स्नेहरसमसन्नपा। प्राग्जन्मबन्धुर्मम कश्चिदित्यसा-वशायि राक्षा मणिमालिना पुनः २१७ विज्ञाय तं ज्ञानविराजिनां गिरा, घराधिनाथः पितरं सरीसृपम् । तस्योपविश्य प्रतियोधरन्धुरं, धर्म शशंस स्स्थमावृतं पुरः ॥ २१८ ॥ प्रागजन्मचित्तश्रितवित्तमोहर्ज, निनिन्द तिर्यग्भवमात्मनो हृदा । 'जग्राह संन्यासमसौ शमाश्रयो, विपध धृन्दारकमन्दिर ययौ ।। २१९ ॥ तत्तद्भवलेहबशेवदो दिवः, समेत्य देवो मणिमालिने मुदा । स दिव्यमुक्तामयहारमार्पयत् , सोऽद्यापि ने दीव्यति देव ! यसौ २२० समन्वयेऽभूहरिचन्द्रभूपतेः, सुबुद्धिवंशप्रभवस्त्वहं प्रभो।। मम क्रमप्राप्तमिदं पदं हि य-निजप्रभुर्धर्मपये प्रवर्त्यते ॥ २२१ ॥ यद् देव ! विज्ञप्तमकाण्ड एवं त-त्रिवेद्यते कारणमद्य वन्दिता । पेन्दारको:भृति नन्दने धने, वियचरोर्वीधरसज्ञिनी मुनी ॥२२२॥ धर्मप्रभोर्दुर्गतिकूपनि पतत्-प्राणिजवाणकरौ करौ भुवम् । ध्यानस्फुरज्ज्ञाननिधानमानसौ, तो चारणी कुरुतः स देशनाम् ॥२२३॥ १ 'उद्दण्डदोर्दण्डसमण्डलीभयत्' इति स-पाठश्चिन्त्यः । २ धनुष्य। यमराट् । ५ सर्पराज । ६ सर्पम् । ७ क-'पुनः' । ८ रा-तगदर। मेरी। । ३बाणग