पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/१५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चरित्राहयम् ] तृतीयः सर्गः चिकित्स्यमानो 'विचिकित्स्यर्चस्तुमि-श्छन्नं स पापः क्षणमा निर्वृतिम् । न सौरमेयो धुनसारतस्तथा, यथा श्याति प्रमदं पुरीपतः ।। १९९ ।। समुत्कया नारकीटया तदा-दाने खदूत्यः प्रहिता हिता ध्रुवम् । दाहोर्मयस्तं परिताप्य निन्यिरे, खखामिनीनीतिकृते नुपश्चताम् ॥२०॥ विधाय दुःखी पितुरीचंदेहिक, तदङ्गजन्मा हरिचन्द्रभुपतिः । शशास राज्य जैनकावमानितं, सम्मानयन धर्ममधर्ममर्मभित् ॥ २०१॥ इहापि सोऽत्युल्कटपाप्मनः फलं, रष्ट्या पितुस्तन्मरणं विपण्णधी। सदा सदाचारपथावनीनवां, व्यपादधर्मस कथाखपि श्लयः ॥ २०२॥ सुबुद्धिनामानर्ममानवासना, से श्रावकं "शैशवमित्रमादिशत् । धर्म भवान् धर्मविदो दिवानिश, निशम्य सम्यग् दिशतान्मदग्रतः॥२०॥ धर्म सुबुद्धिः प्रतिबुद्ध सद्गुरो-दिदेश स शहरं घरेशितुः । यथाऽबुधेरम्बुधरोऽम्बु निर्मलं, सगृह्य विषय सुखोपकारकम् ॥२०॥ सुबुद्धिना दिष्टमनिष्टवादनं, स अधे धर्ममधर्मभीरुकः । मीतो भवाद् योगमिवान्वकारतो, दीपं यथा वैरिंगणात् कृपागवत् ।।२०५|| शीलन्धराइस बभूय "केवल-ज्ञानं पुरखोपरनेऽन्यदा मुनेः। तमचितुं वन्न समाययुः सुरा, उद्धा सयुद्धेः क्षितिपोऽप्युपागमत् ॥२०६|| नवा निपण्णेषु पुरः सुरा-सुर-क्षितीशमुख्येपु ऋषीन्दुरिन्दुषत् । विस्तारयामास स धर्मदेशनां, ज्योरनागिय सरितभव्यरवः ॥२०७॥ स देशनाऽन्ते मृपतिर्यतिप्रभु, पप्रच्छ तातो मम कां गतिं गतः। मुनीन्दुरूचे नरकं स सप्तम, प्रापनृपान्यत्र गतिक तारशाम् ॥२०८॥ श्रुत्वेति भूपो भवभङ्गिभङ्गुरो, गुरुं प्रणम्यैत्य "निकेत्तमात्मजम् । राज्ये नियोज्येति सुबुद्धिमवघीद्, धर्म मयीवान दिशेर्दिवानिशम् ।।२०९।। दीक्षा ग्रहीष्याम्यहमाह सोपे तं, त्यां प्रवजिष्याम्यहमप्यनु प्रभो। स्वनन्दने सिम् ममनन्दनोऽन्वहं, व्याख्यातु धर्म शिवशर्मकार्मणम् २१० १ चिकित्सायोग्य २ क-बन्धुभिः । ३ था। ४ चन्दनेन । ५विधया। ६ नारकपीदा। ७ क-कनका'। निरभिगानारायः। ९हरिचन्द्र। शिवधर्म ११ स-'केवल ज्ञान। १२ गई स्वकीयम् । १३ मम पुने।