पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/१५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६० श्रीपानन्दमहाकाव्यम् भूपस्ततोऽभापत साधु साध्वहं, पैचामहं सारित एप यद् वचः । पितामहस्यापि तवापि वाग्भरै-र्लोकः परोऽमानि ततोऽसि मे गुरुः १८६ मिथ्यात्वमन्थी प्रथमो मनीपिणां, विज्ञाय राशो धृतवासनं मनः । लब्धावकाशः सुकृतप्रकाशनं, वाक्पं ततो मन्त्रिपुरन्दरोऽवदत् ॥ १८७।। महायलस्य पूर्वजानां परिचय: तवान्ववाये पृथिवीपतिः पुरा, नयन ! जज्ञे कुरुचन्द्रसञया । पत्नी वदीया कुरुमत्यभिख्यया-स्तयोस्तनूजो हरिचन्द्रनामतः १८८|| कृतान्तदुर्दान्तममुं स्वभावतो, विभाव्य भीत्येच कृपालुवाऽत्यजत् । एनं महारम्भपरिग्रहाग्रह, कार्याण्यनार्याण्यपि भेजुरञ्जसा ॥ १८९।। राज्यश्रिया प्राज्यसुदुर्नयोऽम्पयं, न सत्यजे प्राक्तनपुण्यबद्धया । यथा कुलीनत्वनिलीनचित्तया, पतिः कुरूपोऽपि फरङ्गनेत्रया ॥ १९०।। अथापतिष्यत्ररकण्यधाभर-प्रसारिनासीरकमात्रसनिमः। तस्थानसानाबसरे प्रसत्वरे, नरेशितुर्धातुचिपर्ययोजनि ॥ १९१ ॥ तस्यानि लक्ष्णतमाऽपि तूलिका, सकण्टकेव प्रतिकूलताकृते । अयानुकूल्यप्रधमानमानसा, नीलोत्पलाक्षीप विरक्तचेतसः ॥ १९ ॥ भोज्यप्रकारा मधुराः प्रदिरे, पापेन निम्बप्रतिविम्बडम्बरम् । नृपस्य तस प्रतिपक्षपक्षतां, मिथोऽर्थलोमेन यथा सहोदराः ॥ १९३ ॥ कर्पूर-कृष्णागुरु-चन्दनादयः, सौगन्धिकादीन्यपि पूतिगन्धताम् । तस्योगपाः परुपैगिरी भरै-रसञ्जनरव खजना इबाययुः ॥ १९४ ॥ उद्वेजकत्वं दयति स नेत्रयोः, प्राणप्रियाः पुत्र-सुमित्र-मत्रिणः । पापोत्करा तस्य कटुत्वमुत्कर्ट, पित्तप्रकोपादिव शर्करादयः ।। १९५॥ सद्धेणु-वीणा-मुँरजस्वनानुगं, गीत खेर-कोट-घरयोपताम् । अमुष्य पापैः परमैः समभ्यगा-दभोज्यभाष परमानवदिपः ॥ १९६ ॥ पश्चापि पूर्गोपचयेन पाप्मना, चस्येन्द्रियार्थी विपरीततां ययुः। गव्यानि 'मेरेयरसेन सझिना, क्षणात् पवित्राण्यपवित्रतां यथा ॥१९७।। देवेषु धर्मेष्वपि चख यादृशी, जज्ञे पुरा नास्तिकता नरेशितुः । सुसेपु सर्वेष्वपि वाडगेब सा, प्रान्ते प्रकामं परिणाममागमत् ॥१९८॥ १ अमयान। २ फमलनयना धामिनी । ३ योगिनः । क-मरुजाय गर्दम- गाल पेषणयन ६ मदिरा० । ७ क-'ययु।