पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/१५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

--- चरित्राहयम् ]. तृवीयः सर्ग: विवेकमालम्ब्य महागुण महा-मोहान्धकूपादधुनाऽपि भूपते !! समुद्धर स्वं विषयप्रपञ्चनं, विमुञ्च नाद्यापि हि किश्चिदृष्यगात् ॥१७४|| विजित्य गरिव पङ्ककारिणां, तेणं घेनानां प्रसरं समन्ततः । श्रिते शरत्काल इवोदय स्खय-म्बुद्धेऽत्र राजाभजत प्रसन्नताम् १७५ महाबलस्य शङ्कोत्थानिका नृपः प्रसन्नरमृतं निरीक्षण-पैन् खयम्बुद्धमभापत सयम् । धीवारिधे! मुग्धधियो विधुन्वता, धर्मोऽहमप्येप समुतस्त्वया ॥१७६।। यशानुपण निपेव्यते सुखं, तत्राति धर्मे न मनागनादरः। किनस्वस सेवाञ्चरारो न रोचते, तारुण्यचारुप्युदिते पयस्यहो ॥१७७।। फुल्लेन्द्रियार्थद्रुमसान्द्रवैभव, तारुण्यमात्मोपवनं निते सरे । रत्या समं धर्मभवार्थजे कुत-स्तत्र प्रवेशं कुरुता "पितामहः ॥ १७८ ।। रङ्गाद्विवेकादिगुणद्गुमोल्वो, सन्तुष्टपीयूपतरङ्गिणीकृते । पापक्रमश्वापदताप रिते, धर्मोऽस्तु वृद्धत्वबने कृताश्रमः || १७९ ॥ अमुत्र धर्मस फलं तदप्यदः, सन्देहदोलामधिरोहति स्फुटम् । प्रत्यक्षमीहागतमैहिकं भुखं, निपेसि त्वं किमु यौवने बचे ? ॥ १८० ॥ शानिरासः ततः खयम्बुद्ध इति क्षितीश्चरं, बद्धाञ्जलि द्विधनो व्यजिज्ञपत् । आवश्यके धर्मफले विशांपते !, शङ्का स्वकीये हृदि मा प्रथा कृथाः १८१ देवस्य किन स्मृतिमेति शैशव, यदेकदाऽवामगमाव नन्दने । तस्मिनपश्याव विभासुरं मुरे, खां सप्रसादः स जगाद सादरम् ।।१८।। ममासि पौत्रस्त्यमहो महाबल!, पितामहस्तेऽतियलाइयोऽऽस्म्यहम् | राज्य विद्युक्तं कुकलत्रवन्मया, चारित्रमादाय मुदा सुमित्रवत् ।। १८३।। चारित्रमुत्तालमपालयं 'चिरं, जग्राह चान्तेनशनं तपःशिषाम् । मृत्यु समेतः परमेष्ठिनः मर-भ्रान्तधी लान्तक नायकोऽभवम् ।।१८।। त्वयाऽपि न स्थेयमतिप्रमादिने-त्युक्त्वा तिरोऽभूतु स विभासयन् नमः । मन्यस्त्र शथत् परलोकमीश चव-प्रत्यक्षरूपे व विकल्पकल्पना? १८५ १ आत्मानम् । २ क-गरिघ' । ३ बहूना, पक्षे मेपानाम् । ३ नृपतिः, पदो चन्द्रः । ५ धर्मः, मेश्यतां ५५तगणगते ११५तमं पद्यम् । ६ फ-धरिते'। ७क-महाग ८ख-मृन्या गृथा। ९क-'खये।