पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/१४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

L श्रीपद्मानन्दमहाकाव्यम् [श्रीजिनेन्द्र- नैवास्ति जीवो यदि भूतसञ्चया-दहो पृथम् व्याप्य वपुःस्थितोऽखिलम् । सदा ततोऽहं सुखधानसौख्यया-निति प्रतीतिर्षद कस्य जायद्याम् ॥१३७॥ आत्मा ध्रुवं दीव्यति सौख्य-दुःखवत् , सदा स्वरांचेदनवेद्य एव सः । न शक्यते केनचनापि बाधका-भावान् निपेढुं च शरीरतोऽपरः ॥१३८॥ अहं सुखी दुःख्पहमित्युदित्वरः, सम्प्रत्ययः कसचनापि जातचित् । 'नार्य समुन्मीलति भूतसञ्चया-चिकं विनाऽऽस्मानमवाधयान्वितः १३९ आत्मा स्वयं वेदनतः प्रतीयते, खाझे पराश वनुमानतोऽमुतः । तथा च सर्वत्र हि बुद्धिपूर्विको-स्थायाः क्रियाया उपलम्मतः खलु ॥१४०॥ देवस्ति देहाद् व्यतिरिक्त इत्यहो, ऐक्यं न वाच्यं खलु देह-देहिनोः । 'अप्यत्र देहे तदवस्थयान्विते, नैवोपलभ्येत हि चेतना क्वचित् ॥१४॥ तद्धर्मकर्मतरयोरयं स्वयं, कर्चा च भोक्ता च नयोः शुभाशुमे । इत्यात्मसिद्धौ परलोकसम्भवो, विपद्यते यो हि स एव जायते ।। १४२॥ आत्मानमेकैव हि पूर्वजन्मता, परत्र जन्मन्यनुयाति चेतना । वालस्वभावादिव यौवनोद्भवे, युक्त्वकालादिच वार्द्धकागमे ।। १४३ ॥ चपुष्मनः प्राक्तनजन्मसम्भवं, चैतन्यमुचैरनुवर्तते न चेत् । “तजावमात्रः कथमर्मको मृशं, स्तने जनन्या यदनं निवेशयेत् ? ॥१॥ 'कदापि न स्कूर्जति भूतसञ्चया-दचेवनावेतनसम्भवस्तथा । कार्यस्य यसाअगतीह कारणा-सुरूपतेच प्रतिरूप्यतेतराम् ।। १४५॥ पृथ्व्यादिकेभ्यो ननु चेतना भवेत् । प्रत्येकमेभ्यो मिलितेभ्य एव था । पक्षो यदि सात् प्रथमस्ततो न किं, तावन्त एव प्रभवन्ति चेतनाः १४६ पक्षो द्वितीयो यदि सम्मतो भवेद्, मिन्नस्वभावसुधादिभिस्तदा । 'एकखभावो ननु चेतनः कथं, जन्यो बुचे तां च पृथक् स्वभावताम् १४७ भूः स्पर्शरूपे रसगन्धसंयुते, वाः स्पर्शरूपे सरसे मद्देः पुनः । स्पर्श सरूपं मरुदेकमेव च, स्पर्श गुणान् सन्दधतीति भिन्नता ॥१४८|| वोयादिकम्यो चिसष्टक खरूपिणां, मुक्ताफलानां जननायलोकनात् । अचेतनादचलादिकाद् भुवं, साश्चेतनस्य प्रसवः सदेति चेत् ॥१४॥ स्व-अम्वितं'। ३ तेजः। 1 २५-प्राग्मवन'। १ पृष्व्यादिकार मूतात् ।