पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/१४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

46 चरित्राझयम् । तृतीयः सर्ग: युक्तं न तद् यजलमौक्तिकादिके-वेकं वपुः पौगलिक पृथक कथम् ? किचाचलायाः किल मुद्गलात्मका से चैतनं किं प्रसवन्त्यपुद्गलम् ॥ १५० पिष्टोदकादेर्मदशक्तिरुद्धष-त्यचेतनादेव विचेवनैव या। निदर्शनत्वेन च चेतते कथे, नियोजिता सा घटनां विगाहते ॥१५॥ मावा यदेकः परिपूज्यते परो, दिलिप्यते मूत्रमुखैरसन तु तत् । नाचेतने पुण्यमपुण्यमप्यहो, सुखं च दुःखं च कुतस्तयोः फले। ॥१५२।। देहाद विभिन्नः परलोकवानसा-वात्मा तथाऽऽस्ते परलोक एवं सः। शुभाशुभं तत् कृतमस्ति निश्चितं, भोक्ता तथाऽऽत्मैव कृतस्य कर्मणः१५३ पत्तियदेको ननु नायकः परो, यानं यदेको बधिरोहकः परः। अर्थी यदेको बत दायकः परो, रक्ष्यो यदेका फैटरक्षकः परः ।। १५४ ।। एको दरिद्रो द्रविणेश्वरः परो, निर्बुद्धिरेकोऽद्भुतबुद्धिमान् परः । एकः कुरूपो पररूपवान् परो, दुःखाऽधिरेकोधिकसौख्यवान् परः १५५ इत्यादि पुण्णेतरपुण्ययोः फलं, प्रत्यक्षमेवेह विलोकयन जने । मदारमनवानुभवन् न मन्यते, सोऽधिष्ठितस्तन्दरकापिदे( दैवत १५६।। निराकुरु प्रान्तथियां गिरः प्रमो, तिरस्कुरू खैरविहारीलताम् । आविष्कुरु प्रौढविवेकचलिगत, पुरस्कृत मोमलधर्मकर्मताम् ॥ १५७ ।। सूतीयेन मन्त्रिणा चौद्धमतप्रपश्चः शैताम्मतिः ग्राह न बस्तुगोचरादू, ज्ञानादिहात्मा क्षणभङ्गुराद परः । वस्तुप्रकारेषु शरीरधारिणां, विजृम्भते यत् स्थिरबुद्धिवासना ॥१५८॥ निमित्तमन्न प्रथमापरक्षणो-हवं तदैक्यं नहि वास्तवं पुनः। तंमत्रिय बौद्धमतानुवादिन, ततः स्वयम्बुद्ध इदं वचोऽवदत् ।।१५९ ॥ क्षणिकमतखण्डन मनिन् विमुश्च क्षणिकत्ववादिता, निरन्पयं वस्तु यदीह दृश्यते । तद्धेतुवृन्दस तृणोदकादितः, पीयुपपेयाप्रतिम कुत्तः पयः ॥ १६०॥ चैद विश्वमेतत् क्षणिक मत ततः, सन्तानमेति क्षणनाशिता न किम् । सन्ताननित्यत्यमुरीकृतं च चेत् । ततः समग्रं क्षणभङ्गरं कुतः । ॥१६॥ १क-प्रभय २ दुर्गमोऽयं पाठ.। ३ शतमतिः। ४स-जायते। . प.-4