पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/१४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चरिमाया मृतीयः सर्गः ततः शरीरीन शरीरतः पृथक्, कोऽप्यस्ति तत् कः परलोकमेष्यति । धर्मोऽप्यधर्मोऽपि न सौख्य-दुःखयो-हेतू विना जीपमिमा खपुप्पचन् १२४ ग्राचा यदेका सपनैविलेपनैः, पुप्पोञ्चयैर्वस्व सुवर्ण-मण्डनैः । कर्पूर-कृष्णागुरु-धूपधूपनैः, सम्पूज्यते पुण्यमकारि तेन किम् ॥१२५॥ ग्राव्णः परस्योपरि मानवबजै-यस क्रमौ मूत्रपुरीपत्रणा । यद् रच्यते चूर्णकले च खण्ड्यते, सन्दह्यते पापमकारि तेन किम् ? १२६ चेव कर्मणोत्पत्ति-विपतयो भवे, भवन्त्यहो देहभृतामिति स्थितिः। वइ बहुदानां यत केन कर्मणा, सद्यः समुत्पत्ति-विपत्तयो बद ॥१२७|| तचेतना संयुतभूतसञ्चय-अपश्चिता यावदियं विचेष्टते । विजृम्भ्यते तावदचार्यमिच्छया, संस्था विनाशे भवसम्भवो न सत् १२८ सन्ध्यः सुबन्धाः सुकुमारतागुणः, शिरीपपुष्पाणि कठोरयन्ति याः। ताभिः सुसं खेलतु निर्भयं विशु-मरालरोमायलितूलिकाङ्गकः ।। १२९ ॥ भोज्यानि भोज्यान्यगृतोपमानि च, पेयानि पेयानि यथारुचि प्रमो! । आस्तां रसज्ञा तब देव ! सान्वया; मा मूर्खता स्वार्थविनाशतोऽस्तु ते १३० उरः-शिरोदेशनिवेशचम्पक-प्रकारपुष्पप्रकरो नरोचम!! फर-कृष्णागुरु रखनाभिमिः, सौरभ्पसम्भारमयो भवान्यहम् ।। १३१ ।। दृशा निपश्योपवनानि पल्लव-नयानुरामाणि किल स्वयि प्रभो।। शृङ्गारसारस्थितचिन्ननाटिका-विरं विचित्रा अपि चित्रशालिकाः॥१३|| गीतैर्मृदङ्गध्वनिवेणुवल्लकी-नादानुगैर्माद्यतु मेदिनीपते ।। समागमोत्कण्ठितकामिनीधटर-टूक्तिभिः कर्णरसायनं तव ॥ १३३ ।। धर्मोऽष्यधर्मोऽपि न तत्फलं च नो, कर्ता च भोक्ता च न विद्यते विभो।। तीन्यते सावदवारितं सदा, तावत् सुरसं धैयिक नियन्यने ।। १३४ ।। य एव जन्तुर्मियते पुनर्भवे, स एव जायेत तथैव चेचना । तं प्राच्यजन्मप्रभवानुयायिनी, समग्रमेतद् घटनां न माहते ।। १३५ ।। नास्तिकमतरखण्वनम् ततः स सहुविसुधाऽम्युधिः स्वयं-युद्धोऽभ्यवाद धार्मिकमूर्द्धमण्डनम् । परात्मवैरी बत नास्तिको बदन् , श्रोतारमात्मानमधः प्रपातयेत् ।।१३।। १ चेतवाया। २ कस्तूरिमामि । ३ प्रतिविनमेथि।