पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/१४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीपदानन्दमहाकाव्यम् [श्रीजिनेन्द्र- इन्दीवराक्षी विषयाधिदेवता, तसा हि यः सान्निविडानुरागवान् । धर्माऽर्थ-मोक्षक्षयकारणेष्वपि, व्यक्तं विरक्तिषिपयेषु तस न ॥११२॥ मीनध्वजव्याधविभोर्भबाटवी-जीवान् किरातीय वधार्थमर्पयेत् । मुग्धत्वभाजो भुजकर्णकुन्तल-प्रोल्लासिपाशः परियभ्य कामिनी ११३ इस मनो गन्धगजेन्द्रवन्धकद्, वारी हि नारी त्यज ती विदूरतः । गम्भीरया यद्गुरुनाभिगर्तया, यतः प्रपातो लघु दृष्टमात्रया ॥ ११४ ।। धर्मोऽर्थमर्थो मदन सुपाव यत्, पितामहं यः पितरं च लुम्पति ! मुखे सुखाभासकर दुरायति, 'तं सेचमानः कुशलीफ मानवः ॥११५॥ नृपत्व-चकित्म-हरित्ववैभवं, धर्मः प्रदत्तेनुभवं नवं नवम् । जल्परनल्पैः किमु कल्पयत्यय, स्वस्पैरहोभिः परमाईतश्रियम् ।। ११६॥ विधेहि नद्धर्मविधानधन्यता, पिधेहि थीमन् ! विषयानुपङ्गताम् । सन्धेहि सन्तोपसुहृत्वमुत्तम, निधेहि लक्ष्मी परलोकलब्धये ।। ११७ ।। द्वितीयनास्तिकमस्त्रिकथनम् विस्तारमिध्यात्वतमोविभिन्नस-मतिः स सम्मिन्नमतिस्तवोऽवदत् । त्रिी गिरं नास्तिकताहृदन्त-प्रसढहालाहलयलिमञ्जरीम् ॥ ११८ ॥ पयि स्वयम्बुद्ध ! मुवुद्धिरीदशी, त्वयैव विस्फूर्जति नापरे नरे। स्वामिमा निमुखामपाठयद्, भोगांस्त्यज त्वं वसीति यद् विनम् ११९ मोगोपभोगाधिमिरात्मभिः श्रितः, स्वामी स भोगाद् विनियार्यते कथम् ।। सेयं कुलामात्य! कुलीनवाऽद्य ते, स्फुटाऽभवद् भोगनिवारणाद् विभोः१२० विहाय भोगानिहलोकसङ्गवान्, क्रियेत यत: परलोककासया । प्रत्यक्षपाणिस्यफलोझनादिय, स्वमानुसम्भाव्यफलस्पृहा हहा ।। १२१ ॥ धर्मपरलोकादीनागपत्लापः क्रियेत धर्मः परलोकशर्मक-न ताबदास्ते परलोक एव सः। साक्षादमावाव परलोकिनस्ततः, पुण्यस पापस भुनक्त का फलम् १ १२२ स्वयं शरीरेषु वसुन्धरापय स्तेजोमरुद्भ्यचयमेति चेतना । संयोगवद्भ्यो गुडपिएघातकी-तोयादिकम्यो मदशक्तिवद् ध्रुवम् १२३. हस्तिबन्धनरजः। २ नारीम् । ३ प्रसूते स्म । ४ फ-सार। ५ उत्तरकाले त्पादकम् । ६ नामम् । ७ भवं भवं प्रति!