पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/१४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिचाहयम् ] नृतीयः सर्ग: अगानि राज्यस्य महात्मना स्वयं, राप्तापि गोप्यानि सदापि मचिपणा । 'खामी विशेषादिह यहिसंस्थुले, त्रुटद्गुणे हार इवासिल वृथा ॥१०० ।। श्रितो महामात्यपदं महीपतेः, प्राग्जन्मपुण्यप्रतिहस्तकोपमः । न स्वाम्युपेक्षां विदधीत भक्षक-स्वार्थकदक्षाऽन्यनियोगिशिक्षया॥१०॥ दीक्षा निक्षुः स विभुः शताद् बलः, पुनः पुनामिति सभ्यमभ्ययात् । महावलोऽयं विषयैर्महाबलै-विसंस्थुलः सान यथा तथाऽकृथाः १०२ तैरिन्द्रियार्थर्मम पश्यतोऽप्यसौं, घिर विप्रलुब्धो न तोगपि चेतति । धिन्मामुपेक्षापरमेय मश्रिणां, दोपोन को यद् व्यसनी नरेश्वरः ॥१०॥ तस्मान्मयाज्यं प्रतियोध्य सत्पथै, नेयो विनेयो गुरुपोच साम्प्रतम् । दक्षा नृपान् यत्र नयन्ति तत्र ते, यान्त्येव रज्या "नियता घृपा इब १०४ यथा यथेगो ज्यसनेन जीयते, तथा तथा क्षुद्रनियोगिनां श्रियः। सोपवे स्युग्रहनायफेन किं, सर्वे ग्रहाद्या घृतकास्तकान्तयः ॥१०५॥ ये येऽत्र राजव्यसनोपजीविन-स्ते ते भविष्यन्ति ममापवादिनः । कंडकरीयाः फलितेषु भक्षका, क्षेत्रेषु रक्षाकृति न द्विपन्ति किम् ? १०६ तथापि वक्ष्यामि जिनागमानुगा, गिर प्रबोधाय निजप्रभोरहम् । कि भूपकोपद्रवमीपरैनरैः, सौवाधिषासः प्रतिषिध्यते ऋचित् ? ॥१०॥ ध्यात्वा स्त्रयम्बुद इति प्रबुद्धये, घराघवं धुद्धिधनोऽभ्यधत्त तम् । तद्वंश्यकल्याण विधानलनक, श्राव्यो हित मत्रिवरविभुर्वनः ।। १०८ ।। खामित्रमी यद्विपयाः वयंवराः, देवस सेवारसिका दिनानिशम् । वर्मस जन्मान्तरसेवितस तत्-प्रसादविस्फूर्जितमेवदूर्जति ।। १०९॥ प्रागजन्मजातै सुरुते सति प्रभो!, विवेकिभिस्तत् पुनरयते नवम् । नीवीधनादस्य पुनः कृतोऽर्जन, वापः क्ष वा प्रेसतु वीजभोजिनः ११० पाखादितः कालमसख्यमप्यसा-वात्मेन्द्रियाथै दयप्रियः प्रभो।। न याति दलि दहनो यथेन्धन-जलगान्धिर्गगनं यथाऽनिलैः ॥१११३॥ anded १ "साम्यऽमाल मुहृत्-कोप राष्ट्र दुन-बलानि च" इत्यमरकोचे (को० ७५१) । २ खामी विशेषेण गोप्य' इति । ३शतवलः। ख-कि। ५निबद्भा। ६ धान्यानमर्दकाः । ७ मूलथनमहफिस्सा ८ भरत।