पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/१४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

} श्रीपमानन्दमहाकाव्यम् [श्रीजिनेन्द्र- पुष्पैः फलैरप्पधिक खभाववः, सौरम्पसारर्मधुरत्ववन्धुरैः । । उपायनान्यस्य वनाधिदेवताः, सौभाग्यमाग्योमिवशीकता व्यधुः८८॥ मुखेन 'यीयूपकरस्तिरस्कृतो, महापलत्वेन किलानिलो जितः। हे शैत्यसौरम्यभरेण भेजता, श्रान्त रसान्ते निशि सौधमूर्धनि ॥८९॥ प्रियायाराधनचाधया ध्रुवं, धूवारवारः श्रितभूरिदारधीः । सरो नृपः प्रीति-रती तु चत्निया, आषिश्य तं भेजतुरेव सेवमा ||१०|| तैरेव पुण्यैर्धनजन्मदान-स्तुर्य भवं यावदवार्यतां गतः। 'उन्मेप्यमाणा विषया मिथो वृत्त-स्पर्द्ध समीयुः सममेव तं नृपम्' ९१ धर्म प्रसन्नोऽमुमुपासितं चिरं, न्ययुक्त तत्वान् विपयान् विरागिणः। अस्मिन् विरक्तो विभुरस्त्विति नुवं, न धर्मसेवाऽवसरोऽपि तैर्ददे ॥९२|| धर्मस्य विश्वाधिपतेः प्रसादवा, सदा अपेदे सुखमुत्तरोचरम् । अहो कुततः स तु मोहमोद्वितो, धर्मस्य नामापि कदापि नासरत् ९३ 'सौधर्म तोऽस्मिन् धरणी विते धृतो-स्फण्ट सुधर्माऽनुगतोयलोकतः । रूपान्तरं रम्यमिवाधिर्गम्य यां, भूवासबो भूपयति स्म ती समाम् ॥११॥ पार्थद्वये चामरधारिणीयुग, करस्फुरत्कझणझणस्कृतः । २. नायः शयाल 'क्षितिपाशयालये, दिवा सैरं जागरथाञ्चकार तम् ॥१५॥ सर्वे तमुरूदयित सभासदो, नत्वा न्यपीदन्नमिवो यथास्थिति । । तन्मुखाल्लोचनमन्यतोऽक्षिपन् , यथाऽऽत्मनो योगभूतो निजं मनः ९६ वस्थ स्वयम्वुद्ध इति प्रबुद्धधी-स्तत्राविशन्मत्रिपुरन्दरः पुरः। परेच सम्भिन्नमतिः शैतान्मति-महामतिर्मश्रियरात्रयः स्थिताः ॥ स्वयम्युद्धगन्त्रिणा महायलराक्षे धर्मे प्रेरणा- उदीतसम्यक्त्वसहस्रदीधितिः, मध्वस्तमोहान्धतमसमुन्धयः। तदा महामात्यपदाऽऽविशन्महाः वयं खयम्बुद्ध इति घ्यांचन्तयद् ९८ अकोपरोपमक्लैलन्मदैः, कौटिल्पमुक्तर्गतलोभविष्ठः । लम्येत राज्यं मुक्तस्तदुनय-नियेत तन्मवियरैस्तु सैनिमः ।। ९९ ॥ २ महापरम् । ३ क-गिपोवृत-'। महाबले । ५ देवसभा । ख-भिगम्य । ७ स-पासना'। ८ महावलचित्तगृहे । ९ कामदेखें । -१९ शत- तिनामा ११ मुक्तसररी। 1 . 1 1