पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/१४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

थरिमाइयम् । तृतीयः सर्गः ५१ सवर्णशृङ्गीसलिलैः समुज्वलै-लीलावतीभिः समकालमीरितैः । समन्वतः सम्भृतमूर्तिराबमौ, सम्भ्रान्तनेनान्तनिरीक्षितैरिव ॥ ५ ॥ नरेशितुनीरसमीरणैरलं, चलेक्षणानां कुचमण्डलाद गलन् । सचित्रपत्रणमदो हृदन्तरा-दुद्धा(द्वा)न्तशृङ्गाररसप्तपोषमः ।। ७६ ।। क्रीडासु पाणिप्रसरेण मुश्चतः, सदम्ममम्मासि निषेधुमक्षमा। काचिन् प्रियसोरसि धरुपज, ररक्ष दक्षा विनियोज्य रागिणी ७७॥ अनीश्वरा जेतुमनन्तकैतवं, पयोनिलासर्दयितं विलासिनी । कठोरवक्षोरुहकोटिभिर्महु-र्जघान घन्यं रुपितेव यक्षसि ॥ ७८ ॥ आफण्ठनिर्मग्नतनोमगीदृशः, श्वासोर्मिसौरम्य मिलन्मधुनतम् । जने सरोज व्यपदिश्य रागवा-नचुम्बदाघाणमिपान्मुखं भुशुः ॥ ७९ ॥ चिराय पर्याकुलया जैलोक्षणैः, क्षणात् कृतं सौचि कयाचिदाननम् । नाबोधि सिञ्चन् रसमोहितो युवा, पश्यन् पुरः कर्णवतंसवारिजम् ८० सरोरुहिण्यन्तरिता मुहुर्मुहुः, सिञ्चन्तमन्जं मुहुराननभ्रमात् । " कुतूहलोत्तालमना मनाप्रियं, पयःप्रहारैर्यिधुरं वधूळधात् ।। ८१ ।। विमर्दिताम्भोरुहकेशराङ्कुरैः, परिस्फुरत्फेनलवालिमालितः । विलासिनीनन्य विलासतो वभौ, सखेदरोमान्च मोमिसञ्चयः॥८२ ।। रोमाञ्चदण्डान्तरगर्मगीशां, नखक्षः स्नानपरिस्फुटीकृतैः । तीवार्द्धचन्द्रायुधमञ्जुलैग-जयाय दर्य वितमान दर्पकर ।। ८३ ॥ विश्रस्तधम्मिल्लगलप्रभूनक-प्रभ्रष्टमालामिपतो भूगीदृशाम् । विमुच्य कामः शरचापसम्पदं, मदेन तासां ललितान्यशस्वयत् ।। ८४ ।। रुचिनियाभिः सह कान्तिकामुके बिलस्य "नियोति नभःसरोवरात् । समं समन्तानिनकामिनीजन-वाद् युवा सोअपि विनियोजलात् ।।८।। सङ्गीतकैः सन्ततर्भूजितः युर-स्तूर्यप्रयज्ञो लयलीनमानसः । ममः परानन्दरसे स योगिव-नामस्त कालं विपुलं विससितम् ।।८६ ।। काम्पोरुकान्ति तनुरूपसम्पदं, स भाच्यभावानुगमेन नर्तकीम् । नृत्यं श्रयन्ती समवेक्ष्य सम्मद, ज्ञानं पर शक्तिमिवाप योगयुक् ।।८७|| १ पियस चिचे। २ पयसि । ३ जलसंसेचनैः । ४ चकतम् । ५ क-मन्य ६ सूर्ये । ७ अस्तं गते सति ! ८ परिपुष्टम् ।