पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/१४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीपमानन्दगहाकाव्यम् - श्रीजिनेन्द्र- भक्तदिदृक्षा कुपिनेयपनिपु, श्रियो जिघृक्षा कृपणत्वधारिषु । अपां पिपासा मृगदृष्णिकास्वियं, सुखस्स लिप्सा विषयेषु देहिनाम् ३९ 'कैवर्तको मांसकगपानिय, व्याधः सुगीताधिगमैZगानिष । सनाधिपो घासलचरैवी निव, यूरो मृदुक्तिप्रकरैरानिव ॥ ४० ॥ मूर्खः कुपथ्यखि रोगयोगिनो, मूढः कुवोधैरिय मुग्धधीयुतान् । आपातरम्यैः परिणामदारुणः, ग्लिश्नाति मोहो विपयैः शरीरिणः ॥४१॥ -युग्मम् भोगाद् धनं क्षीणमवेक्ष्य विहल-स्तनोत्युपायांस्तदुपार्जने पुनः । तत्कारणं पुण्यमवेत्य तद्विधं न तद्विधानं विदधाति दुर्विधः ॥ ४२ ॥ यदर्थमय प्रथयन्ति गत्वरं, कायः स चापावशतैर्विसभ्यते । तस्मादमृम्यामपि धीधना जनाः, सनातन धर्ममनारतं श्रिताः । ४३ ॥ अहो भवावत विवर्तवर्तिभिः, शरीरिभिर्मवंभवः सुदुर्लभः ॥ ४४ ॥ अपारसंसारविकारपारग-तत्रापि देवो भगवान् जिनेश्वरः ।। ४५॥ आमुद्रसङ्क्लेशसमुद्रसेतक-धारित्रगौरा गुरचो दुरासदाः । जीवादितत्यैनवमिः प्रबोधकत् ; धर्मोऽर्हदुक्तः सुकृतैरवाप्यते ॥४६॥ समग्रमेतद् बहुपुण्ययोगतो, लन्यं मया चेत् फलमस नाददे । तदा प्रमादेन ममाय माद्यता, व्यर्थीकृतं पीरुपदक्षतादिकम् ॥ १७॥ अयं कुमारोऽपि महायलोधुना, यथार्थनामा नवयौवनोऽभवत् । राज्यं तदसिन् विनियोज्य तन्महे, समीहितं निःस्पृहचित्तवृत्तयः ॥४८॥ इदं विनिश्चित्य हृदा महापलं, बलादनिच्छन्तमपि प्रयोध्य तम् । राज्ये निजे प्राज्यमतियैवी विशद्, विद्याधरश्रेणिसहस्रलोचनः॥१९॥ तस्याभिपेकाभवैः पयोमर-रभिप्लुता भूमिरशोभवाद्भुतैः । संभाग्यलभ्यं परिभाब्य बछौ, स्वेदाम्भसाविर्भवतेच भाविता(ना)५० 9) १ धीरः। २ मत्स्यान्। ३ अजा.॥ ४ पनहेतुम् । ५ विनश्यते' इति -हि-पाठ । ६ थेट पते । ७धन-कायाभ्यान् । ८-तस्सा। ९ प्रयोग । १० घम पुगहे । ११ प्रादुर्भनता ।