पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/१४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिचालयम् ] तृतीयः सर्गः तालदेशः शुशुभे जगद्दशा-मानन्दनचन्दनपुण्यमण्डनः मन्ये निवेशाय नरेश्वरश्रियः, सौवर्णपट्टश्रितगौरगर्दिकः ॥५१॥ येत् पुण्डरीकं पपुण्डरीकिणी-प्राणेशितुर्गोंमिरमुष्य मूर्द्धनि । विकाश्यभूनित्यविलासकेतनं, तत् पुण्डरीक किल भूपतिश्रियः ।।२।। तत्पार्श्वयोरिन्दुमरीचिनिर्मल, चलाचलं चामरयोदय भी। प्रेडरकटाक्षच्छ विमण्डलीयुगं, नरेश्वरश्री-विजयनियोरिव ॥५३॥ अम्भोधरध्वानतिरस्कृतिक्रिया-निरर्गलो मङ्गलदुन्दुभिध्वनिः । म भवद् पचिरहद्धृतोऽधुने स्याशंसितुं व्याप फिलाखिला दिशः ५४ एवं निचेश्य खपदे तभूज, भवान् विरक्ता सुतरां शसाद पला । आचार्यवर्यस्ख पदान्तिके मुदा, व्रत प्रपेदे शिवशर्मकार्मणम् ।। ५५ ।। विपन्नकारानिव गोहकारिणः, समातिगान् यो "विषयान् मुमोच सः । पञ्च व्यमुञ्चद् विपयानिति स्तुति, कुतश्चमत्कारकरी गरीयसाम् ॥५६।। कारुण्य-माध्यस्थ सुहृत्य-सम्मदै-विशुद्धसङ्ख्यामनिधानमानसम् । मुल्या किलोस्कण्ठितया सदासये, दिष्टः प्रमोद स्तमुपाययौ महान् ॥५७|| क्लेशं शुमध्यानरसैरभिप्लुतो, नैवातास्तीत्रतपोभिरप्यसौ ! राजर्पिरायुनिजमित्यवाहयत्, ततः अपेदे सदनं दिवौकसाम् ।। ५८ ॥ राज्य पितुः प्राप्य महन्महावलो, बलोत्तरैारवरैवियचरैः । निषेवितः मां प्रशशास वासयो, दिवं यथा 'विक्रमविक्रमक्रमः ।।५९|| मन्त्रप्रयोगैः सचिबैरियागिभि-धीरः शरीरं सुकृतैः श्रिरिव । निप्पिष्टविद्विष्टयलो महाबला, सदाऽधय पैपपिकं सुखं स्वयम् ॥६०॥ 'वैताख्या शैलस बनेषु सोऽन्वई, रम्येपु रेमे रमणीभिरावृतः । "वर्णानल'स त्रिदिवालयेश्वरो, यथाऽप्सरोभिः परिपारितोऽभितः ॥६१|| खयं प्रसलान्यवचित्य निर्मितं, रसेन कण्ठे सुदृशाऽपिरोपितम् । माल्य महीशः सशिलीमुखं वहन् , से भूचिमान् धन्वपरोनि सरः ६२ १ शादी' इति भापायाम् ! २ क-गन्दिक। ३ यत् सम् । ४ नपार्कस्य । ५ तत् कमलम् । ६ क-पौण्ड ७ देशान् । ८ सेचन ९ पामुदेवसदशपरा- नमः। १० मेगिरेः। ११ महाबलः । पापा