पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/१३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चरित्राहयम् ] तृतीयः सर्गः yib भूतोद्भवद्भाविनराधमाननं, सङ्कल्पयोनिप्रभुकेलिकाननम् । ': जमत्तृणीकारविकारजीवन, ततः प्रपेदे क्रमतः स यौवनम् ॥ २४ ॥ ज्ञातेपु शासेषु यथाऽनुचिन्तन, कृतेपु धर्मघु यथाऽनुमोदनम् । गुणेषु जातेषु यथा नयाञ्चनं, प्राप्तेपु वित्तेषु यथा वुधार्चनम् ॥ २९ ॥ वृतेषु सेषु पथा सुदर्शनं, ज्ञातेषु तत्त्वेषु यथाऽऽत्मशीलनम् । चकार रम्येष्वपि रम्यतोम्भनं, कुमारदेहायययेषु यौवनम् ॥ ३० ॥ -युग्म पदावलम अवयवानां वर्णवम् शशंसतस्तस्स तले समौ क्रमा-दूधं पुनः कूर्मसमुन्नती क्रमौ । सर्वेषु कालेषु सुखागम सम, विश्वाऽन्तरोन्नत्यमपि प्रद्धिमत् ॥ ३१ ॥ कोडीकृताशेप विशेपविष्टप-प्रयान्वितज्ञानभृतः सदा हुदः । क्षामत्वधामाऽधिकमारधारणादू, यभार मध्यं स कुमारकेसरी ॥३२॥ बाग्देवतावाक्पचयस्स मोचरं, यद्वक्षसो याति विशालता यदि । यकोडकरणस्यमनरेऽणुकोटरे, तावन्मरुद्वम सुखं स खेलति ॥ ३३ ॥ श्रेयाश्रियः समनि तंत्र तोरणा-स्तम्भद्वयी विभ्रमभृद् भुजद्वयम् । तस्योपरि प्रोन्नतमसयोयुग, कल्याणकुम्भद्वितयप्रभ बभौ ॥ ३४ ॥ स्फुरद्धिरेफान्तररयाकृती, विलोचने तस्य भृशं विलेमतुः । श्रोनद्वयीसीमनि दीर्घदर्शिता-निदानशाखश्रुतिशक्किमीहितम् ।। ३५ ।। अमुप्प सौन्दर्य गुणेन निर्वितो, भुजियभावं भजति स्म 'चित्तभूः। ततोऽनुवृत्त्याऽख स कामिनीन का-श्वकार सध्यानविधानमानसाः १३६ कन्यामुपायंस्त पितुनियोगतो, नासा प्रतीतां "विनयाद बत्तीति सः । रेजे तयाऽसौ गुणनद्धयाऽधिकं, पताकया देवनिकेतकेतुचत् ।। ३७ ।। विषयाणां हेयता अथान्यदा तस्यविदा परो हुदा, ध्यौ धरामृद्धयल नाद बलः। अहो महामोहवशंवदो जनः, प्रीति विधत्ते विपयेणु वैरिषु ॥ ३८ ॥ १ काम एनन् । क-'नयाप । २ रम्यतामा बर्धनम् | १ महावलपक्षसः | ५ पक्षोमध्यः । ६ नमः । ७ वक्षति । ८ दासगाधम् । ९ कन्दर्पः । १० महारलख । ११ धिनयवती।