पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/१३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४ श्रीपानन्दमहाकाव्यम [श्रीजिनेन्द्र इह द्विपन्नप्रकटे प्रभामरः, शाले विशाले स्फटिकेन निर्मिते ।। शुद्धं संविम्वेन विधाय वित्रुटन-खङ्गः करेण महरन्नति तम् ॥ १७ ।। हुदा यदान्ध्यं न ददे दृशोः सता, सम्पन्मदै रखनिकेतवासिनाम् । तस्यैव ताम्यामिह गौरवादतः, समर्पिता व्यापृतिभूतिरात्मनः ।। १८ ।। द्विपद्धलाम्मोदमैहावलो चली, शैताद् मलो नाम बलोरुविक्रमः । भूयसभोऽभूदिह दुर्लभो भियां, निश्शेपविद्याधरशीर्पशेखरः ॥ १९॥ थस्याहतस्याभ्युदितं विभासित-वेताम्बराडम्बरसुदुरं यशः । निरर्गलैंगोपटलैः समुज्वल-रुचैरसत्तामनयन्महेश्वरः ॥ २०॥ भिन्नन्द्रनीलद्युतिमासि यद्यशा-क्षीरोदधौ तारकधारक नभः । परिस्फुरत्फेनलवालिमालिना, शेवालजालस्य तुला समश्नुते ॥ २१ ॥ जेतुं यम यस पराक्रमो भुज-स्तम्भेऽसिदम्भाद्' युधि पुष्कराक्षरम् परोपसंहारकशक्तिधारण-स्पोद्धरः पत्रमिवाध्यरोपयत् ॥ २२ ॥ तेद्धर्मकर्म प्रतिपक्षमममि-निभाल्य भीता दुरुपद्रवा ध्रुवम् । देवोद्धया मानपसम्भवाच न, क्लिश्नन्ति सद्देशनिवेशिनं जनम् ॥ २३ ॥ -भुषोऽस्य भूकान्तबरस कान्तया, संपत्तताउतन्यत चन्द्रकान्तया । अन्जस्य वोधेन सदा यदानने, विलेसतुश्चन्द्र-सरोजयोः श्रिया ॥२४॥ सिनामनालोकितपक्षसङ्करे, स्वभावजीज्यल्यरसातिमञ्जले ।

'प्रियांहिसावर्णसरोरुहाथये, यन्मानसेऽलासि सतीनतश्रिया ॥ २५ ॥

सर्वाङ्गचना प्रगुणा गुंणक्रमः, प्रमत्तमातङ्गवरप्रचारयुक् | संहसपत्राप्यपदातिपेशला, नृपस साऽऽसीपनीतियत् प्रिया ॥ २६ ॥ चन महायलनामा चतुर्थो भवः सौधर्म कल्पात् समयेऽत्र विच्युतो, धनस जीयोऽजनि नन्दनस्तयोः । महायताख्यः सकला कलाः श्रयन् , सोभूव कलोपानिय लोचनोत्सवः २५