पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/१३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चरित्राह्वयम् ] तृतीयः सर्गः ४५ दुष्कालशनी बहुलासिधेनुभिः, प्रोवापसचक्रसर श्रिया जिते ।

. येनारपट्टारवसङ्करेण यत्-क्षेत्राणि सांराविणमेव तन्वते ।। ६॥

गन्धिलावती विजये नगरवर्णनम् आस्ते पुरं तेत्र जितद्युसत्पुरं, समृद्धिमिर्गन्धसमृद्ध काहयम् । अम्मोजशोभा सुमुखीमुखाश्रया, यसिन जयत्येव विधं पिरोधिनम् ।।७।। चमीषु यत्र प्रियकेलिवियुटत्-स्त्रीहारमुक्ता गुरुकुहिमोपरि । उड्डच्छलेन प्रतिविम्बडम्बरं, हरिमणिस्पद्विनि जग्मुरम्बरें ॥८॥ यसिन् विकीर्णाः परिरम्भसम्भ्रमा-मृगीदृशां हारमणि ब्रजा निशि । प्रातः पतन्चो भुवि भान्ति मार्जने, शिरोगृहेभ्यस्तेपनद्रुतोइयत् ॥ ९ ॥ निशासु यूनां परिरम्भणच्युत-राकस्परनरिह भूरिमिधूताः। चन्द्राश्मवेश्माम्बुनदी श्रयन् पहेत, वृद्धि चरखाकरतांच गारिधिः॥१०॥ असावसौ वैति न बेत्ति मध्यगं, युनामहो मामिह शङ्कराः परः । इतीच तीण भयेन निर्ममे, निवासमसिन्ननिशं रतिप्रियः ॥११॥ निरन्तरामिः सुरमन्दिरबज-च्छायाभिरस्मिन् गगनं विभासते । सिमाभिरूचं मणिकुम्भसम्भव-प्रभाभर चकिकाठमेचकम् ॥ १२ ॥ चैत्योमयः पातकपातखेदज-खेदाम्बुविन्दुः किल नद्धमौक्तिका"। चेलाचलं दण्डभुजेन चालये, ध्वजच्छलादन समोरवाञ्छया ।। १३ ।। असिन् न पाः प्रतिभान्ति भूवले, द्वाराणि "वैरोचनवेश्मनः पुनः । प्रासादसङ्गीतका क्षणक्षण-क्षयोदयत्तनगवर्गहतो ।। १५ ।। • निरन्तरवारपर्मदोदकै-मुन्न सिक्ता पमार्गमेदिनी । प्रसर्पता दर्पजुपां विपाणिनां, पादाहतैः कृद्धिमतां फुटुम्पयेत् ।। १५ ।। रनम्वनी काञ्चनकन्दुके हते, नप्टे रवि विम्बितमंत्र ईमाव । दण्डै स्तुदन्ती सहचालिनं गतौ, जयेन सीमामुभयौ शिशुबजी ॥१६॥ १ बहुचारमुरमिमिः, पक्षे बहुलच्युरिकाभिः । २ अतिजलमृतशोमनचकवाकयुतटाक- एषम्या, पक्षे उचधनःपचकमाणलक्ष्म्या । ३ गन्धारदेशवाणि। मन्धारदेशे । ५ सूर्य- प्रस्तनक्षत्रयच । ६ नेपथ्यरः। ७प्रास इति मन्ये। ८ मदनः। ९ मरकरठ- सशं नीलम् । १० मौसिकमिषेण खेदजन्यरोदविन्दुमान् चैत्योदयः । ११ रसातलस) १२ क-क्षणो'। १३ रचयत् । १४ लाबनौं । १५ कायनान्नुकभमान ।