पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/१३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयः सर्गः३ श्रिये स नाभेयजिनोऽस्तु यत्रयो-दशक्रियास्थानविमुक् त्रयोदशे । जाती भवे तीर्थकरः परं गुण-स्थानाद् गुणस्थानमगात् त्रयोदशात् ।।१।। इतो 'विदेहे'पु परेपु 'गन्धिला-वती'प्रतीतो विजयः "थियोजितः। तत्रास्ति बताय'वसुन्धराधरो, धरापुरन्ध्याः परमर्द्धिमण्डनम् ॥ २॥ सुरासुरः सेवितपादसनिधि-योगीय यो योगवशादिव स्थिरः । दधौ शिरोऽग्ने मणिरश्मिकतयात् , तमो विभिद्याभ्युदितं महन्महः ॥३॥ अनन्तसत्त्वप्रसरो महोणतः, र्यान्वितोऽभ्यरमतान्तराशयः । अध्यकमात्रामति रतसन्तति-द्योतः प्रतापैः पृथिवीपतिर्यथा ॥४॥ फलादिमिर्लालयितुः पितुर्यथा, पुत्रोझमसाधिगतो धृतार्जवः । 'गन्धार'देश प्रमदेन पेशल', क्लेशस्य नो लेशमाप स्पृशेत् कचित् ॥५।। १ समयायानसूत्रे (सू. १३) प्रोक्तम्- नरस किरियाठापा पण्णता, ते सहा-बहाद १, अणहाटे २, हिसादंडे ३, अकम्हा- ३, दिहिविपरिवासियादरे ५, मुसायायचिए ६, अर्दिण्णादाणयत्तिए ७, अशथिए । . माणबचिए, ९, मित्तदोसवत्तिए १०, मायायत्तिए ११, लोभयत्तिए १२, इरियायवहिए नाम तेरसमे १३॥ प्रयोदश शियास्थानानि प्रस्तानि, तयथा-अर्थदण्डे १, अनयंदण्डे २, हिंसादण्डे ३, अकसाण्डे , दृष्टिबिपासिकादण्द्धे दृष्टिविपीसितादण्डे या ५, मृपावादप्रत्यये ६, अदत्ता- दागप्रत्यय ७ माध्यामिक , मानपत्यये ९, नित्रद्वेषमल्लये १०, मायाप्रत्यये ११, लोम- प्रत्यये १२, ऐयोपथिके नाम त्रयोदामै १३ ॥] २ अयोगास्य चतुर्दशगिति । गुणस्तानमारोहे चतुर्दशगुणस्थाननामनिर्देशो यथा-- "चतुर्दश गुणोणि-स्थानकानि तदादिमम् । मिथ्यात्वारस्यं द्वितीय सु, स्मानं साखादनाभिधम् र तृतीय मिभक तुर्य, सम्यग्दर्शनममतम् । यद्वत्थं पसमै पाई, प्रमाश्रमणाभिधम् ॥ ३ ॥ सप्तम.त्यप्रमचं चा-पूर्वात करणमष्टमम् । मपम चानिवृत्त्याख्य, दराम मुगलोमकम् ॥ ४॥ एकादश शास्तमोई, दादर्श क्षीणमोहकम् । श्योददा सयोग्यास्य-मयोग्याख्यं चतुर्दशम् ॥५॥" --चतुर्भिः कलापकम् ३ इन्द्रयशा ()। ४स-लियोनी । ५ बताया। ६ अनन्तपराक्रमप्रसर पक्षे अनन्तप्राणिप्रसरः। ७ अहातान्सरिकखरूपः । ८ चैतादयस्य ।