पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/१४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८ भूमिका "दधिमथनविलोलल्लोलग्येणिदम्मा- दयमदयमनको विश्वविश्वकजेता । भवपरिभवकोपत्यक्तयाणः कृपाण- श्रममिन दिवसादी व्यक्तशक्तिय॑नक्ति ॥६॥" इत्यत्र वेण्या कृपाणत्वेन वर्णनाद 'वेणीकृपाणोऽमर: इति विरुदं कवि- धृन्दाछब्धम् , दीपिकाकालिदासवत् घण्टामाघवञ्च । कवित्वप्रसिद्देश्य महाराष्ट्रादिनरेन्द्राणां पूजा उपतस्थिरे । वदा श्रीवीसलदेवो राजा गूर्जरा- धिपति'र्धवलकके राज्यं शास्ति । तेनाऽमरकवेर्गुणग्रामः श्रुतः। ठमुरं वइ- जलं प्रधान प्रेष्य प्रातराहूतः कवीन्द्रः । आसनादिप्रतिपत्तिः कृता । सभा महती । अमरेण पठितम्- वीक्ष्यैतद्भुजविक्रमक्रमचमत्कारं निकारं माय प्रेम्पो नूनमियं करिष्यति गुणग्रामैकगृह्याशया। श्रीमद्वीसलदेव ! देवरमणीवृन्दे त्वदायोधन- प्रेक्षाप्नक्षुभिते विमुञ्चति परीरम्मान रम्मा हरिः॥१॥ त्वत्मारब्धप्रचण्डमधननियनितारातिवीरातिरेक-- क्रीडत्कीलालकुल्यापलिभिरलभत खन्दमाकन्दमुवी । दम्भोलिस्तम्भमास्त्रद्भुजमभुजजसद्भर्खरामतुरेनों तेनायं मूर्मि रखद्युतिततिमिपतः शोभते शोणभावः ॥२॥ रजिवा समा, प्रीणितः पृथ्वीपालः । ततो राज्ञा प्रोक्तम्-यूयं कवीन्द्राः श्रूयये । अमरोऽभिधत्ते-सत्यमेव यदि गवेपमति देवः । ततो नृपेण सोमे- १दं निरुदंसौरमहाकाव्य (०१४) वार्णतम्- "वाणीनामधिदेवता वयमसौ रख्याता कुमारी ततः प्रायो प्रसवतां स्फुरन्ति सरसा याचां बिलासा भुवम् । फुकोकः सुकृती जितेन्द्रियचयो हर्षः स वात्स्यायनो ब्राह्मणवरो महामतचरो वेणीकपाणोऽमरः ॥ ३१॥" २ रुधिरः । ३ प्रतिषणः । ४ मूलपर्यन्तम् । ५ धारकस्य । ६ पृथ्वीम् | ७ काव्य- प्रकाशटीका-काव्यादर्श-रामशतफादिग्रन्यप्रणेतासी सोमेश्वरदेव एव पीरधवले राजनि वस्तुपाले चामात्ये सति गरेश्वरपुरोहितपदभाक् कीर्तिकौमुदीकान्ये सुरथोत्सव- काव्यं न विनिर्मितवान् । तत्र सुरथोत्सवे पश्चदशे प्रशस्तिसर्ने यस्तुपालतेजःपालादीनां रम्या स्तुतिः कुता ति । तदिमिः निर्णयसागरमुदिता बालभारतभूमिका द्रटच्या । सान- सद्वोचभयानात्रावतार्यते। .