पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भूमिका १९ श्वरदेवे दृष्टिः सञ्चारिता । ततः सोमेश्वरेण समसाऽर्पिता । यथा-'शीर्याणां सैय वन्ध्या मम नवतिरभूलोचनानामशीतिः' । अमरेण सथः समस्या पूरिता- कैया भूपा 'शिरोऽक्षणां तब भुजगपते ! रेखयामास भूत्या ? द्यूते मन्मूर्ति शम्भुः सदशनवशता(९१०)नक्षपाताम् विजित्य गौरी त्यानञ्ज दृष्टी जितनखनवभू(१९२०)स्तद्विशेषात् तदित्थं शीपणां सैव बन्ध्या मम नवतिरभूल्लोचनानामशीतिः ॥ ततो 'वामन स्थलीयकविसोमादित्येन समस्या दत्ता-'धनुष्कोटौ भृङ्गस्त- दुपरि गिरिस्तत्र जलधिः' । अमरेणोक्तम्- भवस्याभूद् भाले हिमकरकलाये गिरिसुता- ललाटस्याश्लपे हरियामदपुण्ड्रप्रतिकृतिः । कपर्दस्तत्प्रान्ते यदमरसरित् तत्र तदहो धनुष्कोटौ भृशस्तदुपरि गिरिस्तन जलधिः॥ ततः 'कृष्ण नगरवास्तव्येन कमलादित्येन समस्या वितीर्णा-'मशकगल- करन्ने हस्तियूथं प्रविष्टम् । अमरेण पुपूरे- तटविपिनविहारोच्छवलं यन्त्र थादो- मशकमलकरन्ध्र हस्तियूथं प्रविष्टम् । चत यक ! न कदाचित् किं श्रुतोऽप्येप वार्द्धि: प्रतनुतिमिनि तल्ले कापि गच्छ' क्षणेन ।। अध 'बीसल'नगरीयेग नानाकेन समस्या विश्राणिता-गीतं न गायतितरां युवतिर्निशासु' । अमरेण पूरिता- श्रुत्वा घनेमधुरतां सहसाञ्चतीर्णे भूमौ भृगे विगतलाञ्छन एप चन्द्रः। मा गान्मदीयवदनस तुलामितीर गीतं न भारतितरां युवतिनिशासु ॥ १ अन शिरोड्यामिति शिरसा युक्तानामक्ष्णामिति मध्यमपदलोपी समारः कार्यः, द्वन्दे तु प्राण्यत्वादेकार्य प्रामोनि। २ शिवस्य । ३ ललाटं धनुः, तिलकप्रतिबिम्ध मार, जटाजूट्रो गिरि, ग घ समुद्र इति वात्पर्यायः । ४ लधुरक्षि।