पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/१३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

- भूगिमा श्रीजिनदत्तसरिभक्तात् कविराजादरिसिंहात् 'सिद्धसारख' मत्रमग्रही । तद्गच्छमहाभक्तस्स विवेकनिः कोष्ठामारिकस पद्मस्य विशालतमसदनैकदेशे विजने एकविंशसा ऽचाम्लर्निद्राजया-ऽशनजय-कपायजयादिदचावधानस्तं मन्त्र- मजपत् । विस्तरेण होमं च चके । एकविंशतितम्यां राघो मध्यप्राप्तायां नभस्यु- दिताचन्द्रविम्मानिर्गत्य स्वरूपेणागत्याऽमरं भारती करकमण्डलुजलममलमपी- प्यत्, परं च प्रादात्-सिद्धकविर्भव, निम्शेपनरपतिपूजागौरवितश्चधि । इति वर दचा गता भगवती । जातः कविपतिरमरः। रचिता काव्यकल्पलता नाम कविशिक्षा, छन्दोरत्नावली, सूक्तावली च । कलाकलापाख्यं च शास्त्रं निरद्धम् बालभारतं च बालभारते आदिपर्वणि (स०१) प्रभातवर्णने -- १ पुत्रोऽयं लवणसिंहस लापण्यसिंहापरनामधेयस । यदाहाऽमरपण्डितः सुस्त- सङ्कीर्तने अष्टमदशमसर्गयोः प्रान्त- "लावण्यसिंहतनयाननसोगरश्मि-स्तोम खलास्यकमलालिकलापहारी। श्रीवस्तुपालसचिवाधिमकीर्तिदुग्ध-सिन्धुं तरजयति नित्ममयं प्रबन्धः || ३ ||" "यत् कवेलयसिंहजन्मना, काध्यमेतदमृतोददीर्घिका | यस्तुपालनधकार्तिकन्यया, धन्यया किमपि यत्र खेलितम् ॥ ४॥" २ मुठ्ठापितमिदं शुम्बय्यां निर्णयसागरमुद्रणालयाक्षिणतिमा । तत्मशस्तिसगै तन्निर्माणकारण परिमाण लेवं ससमाकल्यते सूरीणामेव वचनार-- "धी याम्म(य)ट'स्थाननिवासिनको, सम्भूय भूयस्तरहर्षमाजः । कदाचिदागत्य निबेशवेश्न, जगुद्धिजास्त मुनिचकशकम् ॥ ४२ ॥ मदातासाय भुवनजयिनौ यख तनी तयोः सक्दो यथामजान हनुमद्गीमभटयो । तथा सक्षेप्यासी पृथुरपि महामारतकथा यथा स्वल्माभिः स्थात् तिथिभिरतिधिः कर्णपथयो ।। ३ ।। आज्ञापितस्त्रादिह कमाणे सूरिभिती, स्यात्तः क्षितानमरचन्द्र इति शिष्यः । श्रीवालमारत इति प्रततान काव्य, 'दीरायमेतदपिनश्वरमात्मनोहम् ॥ १४॥ शस्त्र प्रशस्विसन, रहत्कषिमुरुक्रमे । निश्चित्य स्परता नीता, नयाशीतिरनुष्टुनाम् ॥ ४५ ॥ चतुर्युकचत्वारिंमास्-सर्गेससजनुष्टुमाए । पट्सहसी नत्रशती, पञ्चाशन यालभारते ॥ ४६॥" ३ एतद्वन्धकारोपस्कृत उक्तव्यतिरिक्तः स्यादिसमुचयाभिधेयो अन्धोऽपि टिपभपान्यता समायाति । ४ उक्तं चामिन् महाकाव्ये आदिपर्याणे (स. ३, लो. ६३) "नवकीर्तिदनसततामृतप्लवः, परिवूनदानववितानपिप्लनः । अधुनाशि केम कुमुगैर्न पूज्यते, यदसिधृतः शिरसि वेणिनिमिः।"