पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/१३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४१ चरित्राट्यम् ] वितीयः सर्ग: पश्चात् पुरः पार्थयुगे चतुर्पु, पक्षेप रक्षा रचयन् जनस । सार्थेश्वरोऽरण्यमपिर्वतख, धर्मेषु संसारमिवोत्ततार ॥ ३०४॥* लब्ध्या भवस्खेव वनस्य पारं, सम्भाष्य तं संयमवद् धनं च । स सूरिसरमेव निपेवते स, परं पदं सम्मदमेदुरश्रीः ॥ ३०५॥ हृदि सरन् सूरियरं सदैव, सन्मार्गसञ्चारपरोऽप्रमादी । खल्पैदिनः प्राप धनो 'वसन्त-पुरं यथा शिष्यमणो गुणीधम् ॥३०६॥ वणिग् जनस्तन पुरे प्रवीणः, समर्प्य भाण्डं व्ययितात्पवित्तम् । भाव्योरुलाभ प्रति भाण्डमादाद्, यथाऽतिथैरममिवैप पुण्यम् ॥ ३०७ ।। पुरास् ततः सार्थपुरन्दरोऽथ, वस्तूनि सङ्ग्रह्म महार्थदानि । शास्त्राणि शिष्यः सुगुरोरिवासौ, 'क्षितिप्रतिष्ठाश्रयणो पभूच ।। ३०८ ॥ आत्मीकतानि द्रविणेः प्रदत्त-रुपद्रवेभ्यः परिरक्षितानि । पण्यानि मित्राणि यथा धनस्त, काले बभूवुर्वहुलामदानि ।। ३०९ ॥ सुपात्रदानप्रसरेण बिच, श्रीवीतरागरसरणेन चित्तम् । खं जन्म सद्धर्मसमाधिनाऽथ, कृतार्थयामास स सार्थनाथः ॥ ३१० ॥ द्वितीयो युगलिकभवः क्रमेण पूर्णापुर त्रिपदो-दयादि युग्मी कुरुपूत्तरेषु । 'सीता'सवन्तीवटमुसरेण, पूर्वत्र 'जम्बू पृथिवीसहख ॥ ११ ॥ माः सदा तत्र दिनभयान्ता-शिनस्निगव्यूतसमुन्नताङ्गरः । पृष्ठे करण्डान दिसती तथा पट्-पश्चाशन विधति युग्मरूपाः ॥ ३१२॥ भवन्ति पल्यन्त्रितयायुपोऽमी, गलन्ममत्वाल्पकपायभावाः । मद्याङ्गमुख्यैर्दशभेदभिन्नैः, कल्पद्रुमैः पूरितसर्वकामरः ॥ ३१३ ॥ ते जीवितान्तनसवाः सकृद स्व-मेकोनपश्चाशदहानि जातम् । प्रपास्य चापत्ययुग नियन्ते, सम्प्राप्नुवन्ति त्रिदशेषु जन्म ॥१४॥ क्षेत्रेय शश्वत्युपमे क्षमाया, माधुर्यधुर्या: सिकताः सितायत् । "नीराश्रयाः शारदशर्वरीन्दु-प्रमाणभस्पतिवीरनीराः ॥ ३१५ ॥ १ चतुई दिशु, पक्षे धर्मेशु चतुई। २व्रतस्थ रक्षा रचयन् । २ ख- पूर्वस शर्कराबत्। ५सरांसि। 4-पा०६