पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/१३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीपभानन्दमहाफाच्यम् [ श्रीजिनेन्द्र- स्वभावशोभाशुभगायमाना, निर्मनशक्रोपवनामिमानाः । भूम्योऽय रम्या मुदमर्पयन्ति, कल्पद्रुमाः कल्पमनल्पयन्ति ।। ३१६ ।। बच्छन्ति बाम्छामिह कल्पवृक्षा, मद्यानामुख्या दशधा जनानाम् । मियाऽधरस्वादु सुधाऽनवयं, मघासमा पितरन्ति मद्यम् ।। ३१७ ।। सूजन्स्युरःखान्तसमाजमानि, भृङ्गाभिघाना मणिभाजनानि । तूर्याङ्गकारतूर्यवराणि पूर्व-माणान्यनेकर्लयगर्विवेकः ।। ३१८ ॥ ज्योतिष्कका दीपशिखाच दीप-शतोत्तरं द्योतमुदीरयन्ति । चिनाइस-ज्ञा पासुमैर्विचित्रां, यच्छन्ति माला मुदितालिमालाम् ॥३१९।। भोज्यं पुनश्चिनरसाभिधाना, नानाप्रकारं सुरसोपचारम् । विश्राणयन्ति क्षतपणानि, मण्यनका सन्मणिभूपणानि ।। ३२० ॥* आतन्यते रत्नमयानि गेहा-कारास्तु मेहानि तमोऽपहानि । वासांखनमाः प्रमदोमिमना-राधानि सर्वतदिनोचितानि ॥३२१ ॥ प्रागुतमेते ददवे पर च, दशप्रकारा अपि कल्पवृक्षाः । एभ्यो दशम्योऽप्यरेऽपि तत्र', जपन्ति सर्वेप्सितदानशीलाः ॥३२२॥ अनल्पकल्पद्रुमकल्प्यमान-मन समग्राभिमतार्थसार्थः। धनस्य जीयोऽन्वभवन् मुनीन्द्र-दानोच्छिखं चैपयिक सुख सः ॥३२॥ एतीये भये घमजीयो वेवः अशेपयित्वा मिथुनापुरेप, 'सौधर्म कल्पे स धनस जीवः । देवोजनि प्रागननननदत्त-सत्पात्रदाननयमानपुण्यः ॥ ३२४ ॥ श्रीधर्मधरेषगुरुदेशनया पुपोष धर्म यदेप धनजन्मनि धर्मवीरः। तेनापितां त्रिदशरांसदमाप्य तस्थौ - सास्त्री विलासरसलीनमनाः सुसं सः ।। ३२५॥ ॥ इति श्रीजिनदत्तमूरिशिष्यमहाफविवेणिकपाणापरनामपण्डिसनीमदमर- चन्द्रविरचिते श्रीपानन्दपरनानि श्रीजिनेन्दूपरिते महाकाव्ये पीराके श्रीभादिनाथचरिते प्रथमचनसार्थवाभय द्वितीयमिधुनभव- कृतीयसौधर्मदेषभव फीर्तनो नाम द्वितीयः सर्गः ॥२॥ १ क- मयुक्त' । २अन्यदपि । ३ य-परे तु। १ वसन्ततिलया। + 2.