पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/१३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चरित्रायम् ] द्वितीयः सर्गः यत् खाद्य-पाना-ऽऽसन-खायपात्र-पीठालयाच्छादनमुख्यदानम् । सदातिथिभ्योऽतिथिसंविभाग'-व्रतं तदेतत् प्रवदन्ति सन्तः ॥२८॥ ज्ञानं क्रिया च यमस्ति यत्र, तत् कीर्तितं केवलिभिः 'सुपात्रम् । श्रद्धाप्रकर्पप्रसरेण दान, तसै प्रदत्तं खलु मोक्षदायि ॥ २८२ ॥* दीनादिकम्योsपि दयाप्रधान, दानं तु भोगादिकर प्रदेयम् । दीक्षाक्षणे तीर्थकृतोऽपि पात्रा-ऽपात्रादिचर्चा ददतो न चक्रुः ॥२८शा* संवेग-निर्वेद-गमा-अनुकम्पा-ऽऽस्तिक्यावसम्यक्त्वमुपाश्रितानास् । इयं तु 'देशाद् चिरतिर्यतित्वा-नुरागभाजां गृहमेधिनां स्यात् ।। २८ ।। सर्वपिरतिः कुर्वन्ति वक्ष्मेतरसूक्ष्महिंसा-दीनां विरामं मुनयो यदेपाम् । सा सर्वतः साद् विरतिदिधापि, चारित्रमोहस्स विघाततोऽसौ २८५% यद् चा यदवादशधोपदिक्ष, समचर्य गणभूद्भिराधः। तत् कामकेलिप्रलयानिकीला-कलापलीलं कलयन्ति शीलम् ।। २८६ ।। सैवनबोधप्रथितप्रकाश, भिया वमस्तापयते रजो ग्रत् । तद् द्वादशात्मस्थितिसन्नभोग-मनस्लपो द्वादशधा वदन्ति ।। २८७ ॥ रतनयत्राजिपु भक्तिरेका, तत्कायकर्मक्रमकर्मठत्वम् । शुभैकचिन्ता भवगर्हणेति, खाद् भायनाऽसौ भवनाशनाय ।। २८८ ॥ चतुर्गतिक्लेशहतिक्षम ये, चतुर्विध धर्ममम भजन्ते । ज्ञानादिनाऽनन्त चतुष्टयेन, ते भास्वरं सिद्धिसुखं लभन्ते ।। २८९ ।। धेनोऽभ्यधाद् धन्यतमोऽसि धर्मः, शुद्धोऽद्य लेमे भवता प्रसादान् । दुनोति चैतन् यदियन्ति जन्म-दिनानि तवेन विना कृतानि ॥२९०॥ नत्वाऽथ सूरीन् सकलांच साधून् , शुभोपदेशामृतपूरपूर्णः । उपाश्रयाद् धाम धनो जगाम, यथाम्बुघेरम्युधरोऽन्तरीक्षम् ।। २९१ ।। अईदिभु न्यस्य धनस्य चित्ते, बोधप्रदीपे निशि तत्र दी। सुस्थानलब्ध्याऽधिकहर्षधारी, धर्मों भुवं जागरण अभार ॥ २९२ ||* १ देशविरते । २ सर्वविति । ३शशिविकाग, पक्षे जावप्रबोधः । ४ सूर्य०॥ ५ ख-'धन्यो' ।