पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/१३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीपदानन्दमहाकाव्यम् [श्रीजिनेन्द्र- अनर्थदण्डः स भवेचतुर्धा, बदन्त्यपध्यानमिहातरौद्रम् । पापोपदेशो वधकारि दान, तथा प्रमादाचरणं चतुर्थम् ॥ २७१ ।। इशाप्यनिष्टोत्सनराज्यकाहा, परोपधाता ऽनलदीपने च । रिपुमणाशः परतो मुहूर्तात्, त्यजन्त्यपध्यानमिदं विदग्धाः ॥ २७२ ॥ तुरङ्गमान् यण्टय देहि दावं, क्षेत्रं कृपतत् परिपातय दूंन् । दक्षस दाक्षिण्यमृते कदापि, पापोपदेशो नहि फल्पतेऽसौ ॥ २७३ ॥ पैश्वानरो-दूखल-लाङ्गलानि, यत्रा-समाला-मुसलादिकानि । हिंस्राणि दाक्षिण्यमृतेऽर्षयन्ति, कस्यापि कारुण्यपरायणा च ॥ २७४ ॥ कुतूहलानाटकमीत-नृचा-धवेक्षणं धूत-सुरादिसेवा । बलोत्सवा-ऽऽन्दोलन-कैलि-काम-शास्त्रप्रसक्तिप्रमुखा विनोदाः ॥२७॥ आयोधनेक्षा घेरणायुघादेः, स्त्री-भक्त-देशा-ऽयनिभृत्कथाश्च । . वापः समग्रो रजनी रुगध्व-श्रमौ विना वैरमरेः सुताथैः ॥ २७६ ॥ जैनालये दुष्टकथाविलास-निम्यूत-निद्रा-कलहादिकानि । पाना-ऽऽसन-स्पादिम-खाद्यसेवे-त्यादि प्रमादाचरणं निषिद्धम् ॥२७७॥* -विशेपकम् रौद्रार्तदुर्ध्यानविवर्जितस्य, सावधकर्मप्रतिपेधकर्तुः । या स्यान्मुहूर्त समतां विदुस्ता, 'सामायिका ख्यं व्रतमागमज्ञाः २७८* यद् दिग्वते स्थात् परिमाणमय, सझेपणं यद् दिवसेऽथ रात्रौ । श्राद्धो विवेकी विदधीच 'देशा-चकाशिकं तद् अतमामनन्ति ॥२७९।। तपश्चतुःपर्वसु यचतुर्था-दिक कुकर्मप्रतिपेधनानि । ब्रह्मकिया-मान-शिरोमजादि-त्यागो व्रतं 'पॉपध'मेतदाहुः ॥ २८० ॥ १ क-'पुगे'। २वृक्षान् । ३ कुर्कटादेः। ४ सन्तुल्यता यदुत्त तत्वार्थाधिगम- सूचस्य सोपसभाप्ये ( अ. ७, र १६, पृ. ९२)- “पोषधः पर्वल्यमान्तरम् । सोऽष्टमी चतुर्दशी पञ्चदशी अन्यतमा वा तिधिमनिगृह्य नतुर्थापना- सिना व्यपगतमानानुलेपनगन्धमाल्यालारण यस्तसर्वसावधयोमेग शसस्तारफलकादीनामन्यतम संखारकमास्तीय स्थान वीरासननिषघानां पान्यतममास्थाय धर्मजागरिकापरेणानुष्ठे यो भवति ।" एतटीकार्यों श्रीसियसेनगणिभि प्रो (पृ. ९२ ) यत्त "प पौषधोपचास. उभयपक्षयोर- टम्यादितिभिगमिगृध-निविल बुया अन्यतमा चैति प्रतिपदादेतिथिम्, अनेन चान्यासु विधिषु अनियम दर्शयति, नाबश्मंतयाऽन्यासु कर्तव्यः । अम्मादिपु तु नियमेन कार्यः " , । 1