पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/१३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिवाहयम् ] द्वितीयः सर्गः ३७ यत् खेटनं साच्छकटय तथ, तदङ्गकानां घटनं तथा यत् । तद्विक्रयो यच जिनागमः, सा जीविकोक्ता दाकटाययुक्ती ॥ २५९॥ सातेन यत् कूपसरोसुसानां, बथा शिलानां परिकुट्टनेन । भूकायसम्मईभवेन पृत्तिः, सा स्फोटपूर्ण फिल जीविका साद ॥२६॥ मद् सराणां शकटोक्ष-जि-क्रमेलकानां सर कासराणाम् । भारस संवाहनतो हि युति-योध्या पुचाटकजीविके'यम् ।। २६१ ।। यद् विक्रयो दुष्कृतसम लाक्षा-मनःशिला-टकणा-धातुकीनाम् । क्रियेत नीलिमभृतेश्च 'लाक्षा-वाणिज्य'मेत मुनिमिः प्रणीतम् ।। २६२ ॥ कोदमरी-मज-घसा-मधूनां यंगधीनस्य च विक्रयो यत् । द्विपाचतुष्पातपरिविक्रयो पद्, वाणिज्यमुक्त रसकेशयोस्तत् ॥ २६३ ॥ यदाकरे दन्त-नसत्वग-ऽस्थि-रोम्णा कचानां ग्रहणं क्रियेत्त । साझकानां व्यवसायहेतो-स्तद् ‘दन्तवाणिज्य मृदाहरन्ति ।। २६४ ॥ इलाहलानां हरितालिकादे-लोहस्य यत्रा-स्व-हलादिकानाम् । यद् विक्रयो जीवितघातकानां, "विपस वाणिज्य मिदं सदन्ति ॥२६॥ गोः कम्बलरोवविभेदनासा-धोनं मुंष्कविकर्तन च । पृष्ठस्य सङ्गालनमाडरेतन्-'निर्लान्छन' स्वच्छमतिमतानाः ॥ २६६ ॥ एरण्डवीजापलिसर्पपेक्षु-तिलाम्यत्रादिनिपीडनं यत् । प्रकल्प्यते यद् दलतैलाकृति-स्ता यन्त्रपीढा' परिकीर्तयन्ति ॥ २६७ ।। पुण्पस घुझ्या व्यसनप्रसस्त्या, दरस्य दान भवति विधा तु । सर-संवन्ती-हदमुख्यतोऽस्तु-प्लायः सर शोपममुं मृणन्ति ॥ २८८ ॥ यत् कुर्कटानां शुक-सारिकाणां, मयूर मार्जार शुना सृजन्ति । दास्याच पोपं द्रविणार्जनाय, तचा'सतीपोपण माहुराः ।। २६९ ॥ स्वकीयकायप्रमुखार्थदण्ड-चिपक्षरूपत्वमुपागतो यः। अनर्थदण्डोऽस्य विवर्जन यइ, गुणवतं प्राहुरिदै तृतीयम् ।। २७० ।।। १ काटजीवनाम नि । २ स्फोरजीविका । ३ ख-'यवाहनो। कपाल फीमाम्। ६ क-कम्बसमोर सभडकोशस विच्छेदमन् । ८ क-अधुञ्चा'। १नदी।