पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/१२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

. चरित्रालयम् ] द्वितीयः सर्गः विलूनतृष्णस्य सुखोपलब्धि-नरस्य सन्तोपपरस्य या खात् । सा स्वर्गलोकेऽस्तु कुतः सुराणां, परश्रियाकछुपीकृतानाम् ! ॥२३६ ।। द्विपाच-चतुष्पाद्-धन-धान्य-कुष्य-वास्तुस्थिति क्षेत्र-हिरण्य-हेनाम् । परिग्रहः सान्नबधेलमापा, सन्तोषपन्यो विदधीत मानम् ॥ २३७ ॥ यस्मिन् कृता विश्वखिलासु सीमा, न लक्ष्यते 'दिग्विरतिव्रतं तन् । आय निवृत्तिः परिमर्दनस, संसारिणामत्र चराचराणाम् ।। २३८ । दिग्यानमार्गावधितो बहिःस्था, ये स्थायराः प्राणभृतखसाश्च । ते ोकतो मृत्युभयं निवृत्त-मिति प्रमोदेन समुल्लसन्ति || २३९ ।। रात्रात्मशक्त्या कलयन्ति भोगो-पभोगसमा भविनो निरिक्तः । गुणवतं तत् कथयन्ति 'भोगो-पभोगमान' मुनयो द्वितीयम् ।। २४० ।। अब सगाद्यः सकदेव धीरे-? भुज्यते तं प्रवदन्ति 'भोग'म् । पुनः पुनर्यः पुनरेव भोग्यो-उङ्गनादिकः स्यादुपभोग' एपः ॥ २४१ ।। हमंगवीनं मधु सीधु मांस, विवर्जनीयं कृमिपूर्णगर्मम् । उदुम्बर-प्लक्ष-यटोद्भव का कोदुम्बरा-वस्थफलं फलं च ॥ २४२ ॥ दधि व्यतिकान्तदिनद्वयं यदु, यत् कोथप पुष्पितमोदनादि । यमिश्रमामेन च गोरसैन, दर्शन भक्ष्य द्विदलं सदा तत् ।। २४३ ॥ स्वयं परेणाथ फलं प्रसन, नाज्ञातमश्नन्ति विविक्तपित्ताः। फले विपस्साथ विवर्जिते वा, प्रवृत्तिरेतस कदापि मर भूत् ॥ २४४ ॥ सन्धान-वृन्ताकफलानि तुच्छ-फलानि मृत्स्ना करकान हिमं च । अनन्तकायान बहुवीजकानि, निषेधयन्त्याइतजैनधर्माः ॥ २४५॥ पल्यशाकं लवणांहिंपत्त्वक, सुकोमलाम्लां किशलं समग्रम् | कुमारिकां शूकरसञ्ज्ञवल्ल-हीविसदामृतवल्लयोऽपि ॥ २४६ ॥ संवा गहूची गिरिकर्णिका च, शतावरी चासमनकन्दाः । सूत्रोदिता इत्यपरेऽपि तज्जे-रमन्तफायाः परिवर्जनीयाः ॥ २४७॥ --युग्मम् १ एकरमार मनुष्यात् । २ क्षणम् । ३ ख-कोपवत्। ४-'परेणापि 1 ५यूक्षस्वता