पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/१२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

2. ! श्रीपद्यानन्दमहाकाव्यम् [श्रीजिनेन्द्र- यन्मकता कोहलता-ऽऽस्मरोग-समन्मनत्वान्यस्तप्रभावात् । समुद्भवन्तीत्यधिगम्य दक्षा, यदन्ति नासत्यवचः कदापि ।। २२३ ॥ असाद् वपुरछेदन-दुर्भगत्व-दारिय-दास्यानि समुल्लसन्ति । ज्ञात्वेत्यदत्तात्रफलानि सन्तः, स्थूलं न हि स्तेयमुपाचरन्ति ।। २२४ ।।। निजानि जाननपि जातजाति-स्मृतिर्भवेऽन्यत्र निधीकृतानि । सुखोपलभ्यान्यपि नाददीत, द्रव्याणि निर्व्याजनयो भनीपी ॥ २२५॥ प्राणान् यदर्थ मनुजास्त्यजन्ति, वत्प्राणतोऽप्यम्बधिकं धनं वद । प्राणापहारादपि तेन नूनं, धनापहारोऽधिकपातकाय ॥ २२६ ॥ अब्रह्मल छेदनमिन्द्रियस्य, नपुंसकत्वं बहुजन्मसु स्यात् । ततो विवेकी निजदारतुष्टो, भूयाद् ध्रुयं वा परदारयीं ॥ २२७ ॥ स्त्रीभिः अरूढातिभिरौपधत्वं, नीतस्य लुप्येत न यस्य चेतः । न तत्कलो धर्मकलाचारी, न ब्रह्मचारी च शुभा(भ) लभेते ।। २२८॥ या दक्षिणं हस्तमदनपत्यु- नक्ति सर्वखममुष्य वस्साः। विश्वस्तपाताद् व्यभिचारवत्याः, स्पर्शोऽपि पापाय पराङ्गनायाः॥२२९।। या काम्यतेऽनेकविटादिलोकैः, पथ्येन या श्लिष्यति कृष्टिनोऽपि । तसा विलासः स्यकलाप्रभुत्व-रूपाभिमानः कतमोऽस्तु घुसः ॥२३॥* मेजस्विनोऽत्यूर्जितवीर्यवर्या, दीर्घायुपः संहनने दृढारते । नराः सुसंस्थानधरा भवन्ति, ये ब्रह्मचर्य परिपालयन्ति ।। २३१ ॥ यथा यथा भूरिपरिग्रहाशा-स्तथा तथाऽऽरम्मपराः पुमांसः । आरम्भतो दुःखशनोपलम्मः, स्वल्पं प्रकल्पेत परिग्रहं तत् ।। २३२॥ पेण रागेण भवप्रद्धिः, परिग्रहेपोद्भवतः सदा तो। मूर्छासमुन्झायमतो विहाय, परिग्रहे साग्रहता निरन्ध्यात् ।। २३३ ॥ इयं महामोहकरीत्यरक्तः, परोपकारे प्रथमेति संक्तः। प्रयुक्तभोगप्रमरेत्युदासः, सदापि दक्षः श्रियमीक्षते खाम् ॥ २३४ ॥ उपार्जयेत् कष्टशतानि कृत्वा, जगजनं दासयितुं धनं यत् । सदेव नदीक्षण-रक्षणायै-स्तस्यैव दासः खयमेव स स्यात् ।। २३५ ३॥ इता । २ या चित्रं न इप्येत् तरफटाम् । ३ हेतौ पञ्चमी । ४ अग द्वेषौ । ५ रक्त ।