पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/१२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चरित्रीद्वयम् ] द्वितीयः सर्गः शीलं भवरलेशविनाशशीलं, सावधयोगाद् विरति बदन्ति ! सा देशतः सर्वत एव का सात, किल क्रमान्यायक-संयतानाम् ।।२१।। श्राद्धानों द्वादश प्रतानि तां देशतः माहुरणवतानि, पञ्च त्रिसङ्घयानि गुणवतानि । चत्वारि 'शिक्षोपपदग्रवानि, प्रयुध्यतां द्वादशधेति सेयम् ॥ २१२ ।। जीवावधः सन्तयागचौर्य, ब्रह्मानुपङ्गोऽप्यपरिग्रहोऽपि । पञ्चेति पश्चेन्द्रियजित्वरापा-मगारिणां ग्राहुरणुव्रतानि ।। २१३ ॥ अथादिमं दिविरतिस्तु भोगो-पभोगयोर्या विरतिद्वितीयम् । अनर्थदण्डाद् विरतिस्तृतीय, गुणवतानां प्रयमेतदुक्तम् ॥ २१४ । सामायिकाख्यं प्रथमं तु देशा-वकाशिक पौपधसञ्ज्ञमन्यम् | चतुर्थमेवातिथिसंविभागः, शिक्षाप्रतानीति चतुर्मितानि ॥ २१५ ।। धमों हि जीवः शुभशमलक्ष्म्या, धर्मख जीवः पल जीवरक्षा । सर्वप्रकारैसदियं प्रपाल्या, धर्म विना नै शुभोपलब्धिः ।। २१६ ॥ पड्त्व-अष्ट्रित्य-कुणिल्वमुख्यान , मत्वा सुधीजीववस दोपान् । त्यजेनिरागस्वसजीवहिंसां, सङ्कल्पतोऽनल्पमतिः सदाऽपि ।। २१७ ।। दयां विना देव-गुरुकमार्चा-तपांसि सन्द्रिययत्रणानि । दानानि शास्त्राध्ययनानि सर्व, सैन्यं गतस्त्रामि यथा वृथैव ॥ २१८ ।। सदाऽप्यहिंसैकपरा नरा ये, पन्ति ते श्लाघ्यतमत्त्वसुधैः । सुदीर्घमायुः सुचलं सुरूप--मरोगयोग सुभगं शरीरम् ॥ २१९ ।। असत्पुरापातकघातकोऽयं, महोपकारीति कुतापकारम् | शिष्यन्ति दृख्या सहसा हसन्तः, सन्तः क्षमासन्ततिचारुचित्ताः॥२२०।। परः परामतिमिति चैन, जागति येनात्मनि नाम दैन्यम् । सत्यवतः सत्यमपीहते-न वध्यमानोऽपिसुधीः सुशीरः ।। २२१ ।। न्यासापहारो बसुधा कुमारी-धेनुथ्यलीकान्यनृतं च साक्ष्यम् । स्थूलानृतानीति विवेकयन्तः, पञ्च प्रजल्पन्ति कदापि नैच ॥२२॥ १ शिक्षाभवानीत्यर्थ । २क-जीये वध'। ३स-दामादि। य-शुभग' ५मामोशि। ६ सल्लम्स प.का- ५