पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/१२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३२ ? श्रीपष्मानन्दमहाकाव्यम् [धौजिनेन्द्र प्रदीयते फिश्चन यच काले, पात्राय तत्कालविशुद्धमाहुः । आशंसया यद् रहितं प्रवृद्ध-श्रद्धाऽधिकं भावविशुद्धमेतत् ।। २०९ ॥ धर्मोऽङ्गतोऽन्नात् तैदतो हि धर्मो-पष्टम्मदानाय संदा यत्तेत ! ते येन कुर्वन् वित्तनोति तीर्था-व्युच्छित्तिमामोति पर पदं च ॥२१॥ 1 उगमदोस ति- "आहाफम्म १ इसिय २ पूर्वकम्मे ३ य मीसजाए ४ थे। ठवणा ५ पाहुडियाए ६ पामओयर ७ कीय ८ पानिचे ९ ॥ २९४ ॥ , परियटिए १० अभिष्ट ११ गिन्ने १२ मालोहडे १३ य अघिद्धजे १३ । अणिसिह १५ शझोपरम् १६ सोलस पिडुग्गने दोसा ॥ १९५॥" [उद्गमवोग इति- आघाकर्म १ बौदेशिकं २ प्रतिको ३ प मिश्रजातं १ च । स्थापना ५ माभतिका ६ मादुष्कारण ७ श्रीतं ८ मामित्यम् ॥ परिवर्तित १० अम्बाहृतं ११ उभिस १२ सालापहत १३ घान्छेयम् १६ । अनिस्ट १५ अध्यवपूरथः १६ पोडश पिण्डोद्गमे दोपाः ॥] उप्पाषणादोस चि- चाई १ई २ निमित्त ३ आजीन अणिमो ५ तिगिटाय। कोहे ७ माणे ८ माया'९ लोभे १० य हुपैति दस एए ॥ २९६ ॥ पुन्धि पच्चासंथन ११ विजा १२ मते १३ च शुस १४ जोगे १५ य । उप्यायणाह' दोसा सौलसमै मूलकम्मे १६ य ॥ २९७ ॥ [उत्पातमादोण इति- भागी १ ती निगि ३ आनीयः ४ घनीपत ५ चिकित्सा ६ च। क्रोधो ७ ,मानो ( माया ९ लोभः १० च भवन्ति दशैते ॥ पूर्व पश्चासंलयः ११ विघा १२ मचन्न १३ चूर्णानि १५ योग- १५ च । 'उत्पादनाया दोषा, पोडशो मूलकर्म १६ ॥ देस एरणादोस सि- संक्षिय १ मरिचय २ निक्सि ३ पिहिय ४ सहारेय ५ दायगु ६ म्मीसे ७। 'अपरिमाय ८ टिपर ९ सदिय १० एसणदोसा दस हमति ॥ २९८ ॥" [दश गरणादरोषा इति- शङ्कितं १ प्रक्षित र निक्षियं ३ सिहित १ संत ५ दापर्क ६ उचिवम् । अपरिणेतं ८ लिप्त ९ हर्दित १० एषणादोषा दश गदन्ति ॥] विशेधार्थना दिलोकनीयः प्रवचनसारोवार (इ. १३७-१५६) सदीयाः । १ क-शुद्धि' 1 २ पर्नः परीरार मयति । ३ शरीरममात् । १ क-'मुदा' । ५ धौनष्टाभदानम् । i