पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/१२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिबालयम् । द्वितीयः सर्गः ३१ यद् वय॑तेज्मीपु वस्त्रिधा तत्-पर्यायनाशादथ दुःसहोः । मनोऽतितो चा त्रिजगत्प्रियं वन-तीर्थङ्करेणाभयदानमुक्तम् ॥ १९९ ।। धन्येन येनाभयदानमनि-बजाय दत्तं किल वेन तस्मै । किं किं न दत्तं यदहो त्रिलोषयां, न जीवितादिष्टतम समस्ति ॥२०॥ सर्वेऽपि जीवाहुतयोऽत्र जीवा-स्ततो मिथोऽध्यस्ति भयं न केपाम् । तद् येन मेजे विरतित्रिलोक्या-स्तेनाभयोरोपणमेर तेने ॥२०१॥ वित्तादिदानप्रभवा भुवोऽन्तः, परोपकारा न कति प्रतीताः । अमी शतांशेऽपि समीभवन्ति, भयातजन्तोरभयार्पणैः किम् ॥२०२।। पितुः कलाधातुरभीतिदातु-र्मातुध फि प्रत्युपकारफर्म । इति सरन्तो हृदि केपि खेदं तदंविभक्त्यैव यदि क्षिपन्ति ।। २०३ ॥ संसारनिस्तारकरं तु 'धर्मो-परम्भदाने' प्रथितं तृतीयम् । तद् दायक-ग्राहक-देय-काल-भार्वत्रिशुद्ध किल पश्चधा स्यात् ।। २०४ ॥ श्रद्धाद्भुतं चित्तमिदं तदं, वित्तं विशुद्ध शुभपात्रमतत् । अहो त्रचं यस्य ममोपपन्न, ततः कृतार्थः खल दायकोऽस्मि ॥ २०५ ।। ध्यायन्निदं यच्छति दायको य-ज्ञानाश्रितो न्यायसमाश्रितश्रीः । नैवानुवापन कदापि तप्तों, दानं भवेद् दायकशुद्धमेतत् ।।२०६।-युग्मम् पम्परः पञ्चसमित्युपेत-स्त्रिगुप्तिणुप्तः सुचरित्रशीलः । यद्राहको दान्तमनाः प्रशान्तो दानं मतं प्राहकशुद्धमेतत् ।। २०७ यवस्तुबखा-शन-पान-साय-खाद्यादि-पात्रा-Sऽसन-कम्बलादि। जायेत दोपैवियुतं "द्विचत्वारिंशन्मितैर्देय विशुद्धमेतत् ।। २०८ ॥ ७ १स-व०।२जीजाहारः। ३ स-सानाम्बितो'। ५क-ततः परं'। ५ ईर्या- माघे पणा-याननिक्षेपोत्सर्गरूपसमितिपश्चकेग युतः । ६ मनो-वाक्-कायगुतिभिर्गुप्तः । द्विचत्वारिंशदोपवाचका विचारसारे (पृ. ७२-७३ ) गाथातच्छाया चैत्रम् - "सोलस उग्गमदोसा सोलस उप्यायगाइ दोसा य । वस यसपाइ दोसा बायालीसं झ्य हषति || २९३ ॥" [पोडदोद्गमदोपाः पोडशोत्सादनायाश्च दोपाश्च । दशैषणाया दोपा द्विचत्वारिंशदिति भवन्ति ॥)