पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/१२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३० . श्रीपमानन्दमहाकाव्यम् [श्रीनिनेन्द्र- शानं द्वितीयं जगते ददाना, अहो लभन्ते लघु पञ्चमं तत् । पशीलता तेन च पैश्चमी ता, गति भजन्तेऽनुगृहीतलोकाः ॥ १८७॥ विधा मनो-चाक्-तनुभिनिधे, खान्याऽनुमत्या करणादिमिद्य । यद् वने जीयगणे वधस्य, जिमस्तदेवाभयदानमुक्तम् ॥ १८८ १ जीचादिस्वरूपम् जीवा द्विधा सावरसंज्ञया च, साख्यया च द्वितये द्विधामी। भवन्ति पर्याप्ततयाऽप्यपर्या-सत्वेन पर्याप्तय ईरितरः पट् ॥ १८९॥ पर्याप्तताकारणमेपु ताधा-ऽऽहारा-ग-खे-प्राण-वची-मनांसि । एकेन्द्रियाणां विकलाक्ष-पञ्चा-क्षाणां चतन्नः किल पञ्च पद च॥१९०* एकेन्द्रियाः स्युः किल पश्चभेदाम, पृथव्य-ऽम्यु-तेजा-पवमान-वृक्षाः । चत्वार एतेषु भवन्ति पूर्वे, द्विधा पुनर्यादर-सूक्ष्मभेदात् ।। १९१ ॥ प्रत्येक साधारण मेदभिन्ना, महीरहोगपि द्विविधा भवन्ति । .. साधारणा अप्यन्योः प्रदिष्टा, द्विधा तथा बादर-सूक्ष्मपाः ।।१९२॥ त्रसाः पुनर्द्वि-त्रि-चतुर्मिताक्षार, पञ्चेन्द्रियाचापि चतुःप्रकाराः। पञ्चेन्द्रियास्तन पुनर्दिभेदा-से सब्जिनोऽपि स्युरसज्ञिनोऽपि ॥१९॥ जानन्ति शिक्षालपनोपदेशान् , सर्वात्मनः प्राणसमन्विता थे। सञ्जिसमा मुतः परे स्य-सब्जिनस्ते विकलाक्षसध्वाः ॥ १९४॥' स्था स्पर्शनाख्यं रसनाभिधानं, प्राणायं दृक्-श्रवणामिधे च ! खानि क्रमात् स्पर्श-रसौ च गन्धी, रूपंच शब्दो विपयास्त्वमीपाम् १९५* सवीन्द्रियाः स्युः कृमि-शद्ध-शुक्ति-कपर्द-गण्डपदकादयस्तु । सन्नीन्द्रिया मत्कुण-फीटिकाद्या, मत्कोट-यूकाप्रमुखा विचिना ॥१९॥ स्युर्मक्षिका-भृङ्ग-पतंग-दंश-सूताप्रकाराश्रतुरिन्द्रियाश्च । जल-स्थल-व्योमचरास्तु निर्यग-योन्युद्भवा ये विचरन्ति शेषाः ॥१९॥ देचा नरा नारकिकाच सर्वे, पञ्चेन्द्रियास्ते स्युरनेकमेदाः । एवं सुधुद्धिर्मतजीवमेदः, कुर्वीत नैतेषु बधं कदाचित् ।। १९८ ॥ १ केवलशानम् । २ वैत्रज्ञानेन ! ३ मुक्तिनानीम् । १ एषु-निए दानेषु । ५ खम्- इन्द्रियम् । ६ स-'रूपात्' । ७ अगुष्मात् ।