पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/१२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मरित्राहयम् ] द्वितीयः सर्गः धर्मस्य चार्षिभ्यम् देहस्पृशां दुर्गति-पातकाभ्यां था ततो धर्म इति प्रतीतः। दानादिभेदैः स यतःप्रकार-संसारविस्तारहरश्चैतुओं ॥ १७६ ॥ दानं विपझेद निदानदानं, शीलं सुखोन्मीलनशालिशीलम् । तपः स्फुरत्पङ्कतपातपश्रि, सद्भावना पाद् भवभावनाशा ॥ १७७ ॥ अर्थिव्यापारनिदानदानो, नकारकारागृहचित्तवृत्तिः । अदेयदेयस्वपरप्रभेद-मुक्तो "विमुक्तैरपि किन मान्यः । ॥ १७८॥ अरुपेतस रिपोरपि स-सपो वपुः श्रीच्ययतोऽपि निक्षन् । अक्षुण्णदाक्षिण्य निधिधित्ते, दिशो यशोमिशिदाः सदापि ॥ १७९॥ खात्मप्रशंसापरदूपणार्थि-नकारयाजायचनेषु मुकाः । नराः परानन्दसुधापयोधि-तरङ्गरजयशसो जयन्ति || १८० ।। तज्ज्ञानदाना-ऽभयदान-धर्मो-पप्टम्भदानस्त्रिविधं तु दानम् । एतद् ददौ या खल तस्स दातु, सुदुर्लभं सिद्रिपदं न जातु ।। १८१ ।। ज्ञानस्य दानं तु वदन्ति दानात् , तद्धारद्भावनादेशनसाधकानाम् । ज्ञानस्स दानात् परमस्ति दान, नाहो महानन्दकृती निदानम् ॥१८२।। यतः श्रुतज्ञानवशेन वेत्ति, जीवादितच्चानि हिता-हिते च । तता प्रबुद्धो चिरति प्रयाति, तयार्पिता तूर्णमुपैति मुक्तिम् ॥ १८३ ।। एकत्र जन्मन्यहरेकमेव, दत्तं धनायर्थिजनान् "धिनोति । ज्ञान हु तेषां तनुते वितीर्ण-मामुक्तिसौख्यानि भवान्तरेषु ॥ १८४ ॥ बहिर्गताम्येव कृताङ्गतापः, पतिस्त्विां हन्तिसमा समासि । अन्तर्गतान्यप्युदितात्मशैत्य, ज्ञानं तु तानि प्रसभं मनक्ति ॥ १८५॥ शध्यापनेनाध्ययनेन कोटिं, परां श्रुतज्ञानमय निनाय । इत्यातलोभ तमुपैति मन्ये, चत् केवलज्ञानमुपोत्तवेगम् ।। १८६ ॥ क-पादकानां । २ देव नारक-तिर्यड् मनुष्यगतिभेदैः । ३ बान-शील तपो-मापनाभिः । ५ स्फुरत्पापशोपक। ६ चकार कारागृह मन्वानः । ७ सिद्धरते। उमिता ! १झानोपकरणानाम् । १० प्रीणयति । ११ जीवा व पुष्य-पापा-सत्र- गेर्जरा-बन्ध-मोक्षारयानि । १२ सूर्यः । १२ शामतरम् ।