पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/१२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२८ i श्रीपद्यानन्दमहाकाव्यम् [श्रीजिनेन्द्र- तथा घृतस्तरमृतधनस, यशोऽङ्कजोऽगादजरामरत्वम् । अद्यापि यावत् स यथा त्रिलोपयां, खैर न्यलासीद् विलसिप्यतीह १६५ दानाद्भुतो धर्मगजो धनस्य, पुष्टस्तथा स्त्यानघृवस पिण्डैः ।, यथैप दुष्कर्मधनान्यमुप्य, समूलमुन्मूलयिता बलिष्ठः ॥ १६६ ॥ दानापसाने मुनिधन्दनाय, धनस्य ननख भुवि प्रसक्ताः । हथुसेकस्पृशि हारमुक्ता, यशोलतावीजनिभा वभूयुः ।। १६७ ।। स्वयंचराण्यङ्गजुपी मुखानि, 'सर्वार्थसिद्धि प्रसपानि यसाच । तं धर्मलाभ व्रतिनौ धनाय, दया श्रिता खीयमुपाश्रयं तौ ।। १६८॥ स्थानं मुनीनां गुरुणा धुंधेन, शनैश्चरेणाश्रिवमङ्गलेन । काव्येन संशोमि "विकतनेनं, मुक्तं धनोऽगानिशि ख शशीव ।।१६९॥ धनोऽनुजानीत बदन्नदोसो, प्रविश्य नत्वा सुगुरून न्यपीदत् । धर्म ततोऽग्रेऽस्य गिरानचाब्द-निर्योपयाऽऽस्यादिति धर्मघोपः ॥१७॥ धर्मधोपसूरीणामुपदेशः घनानि विनानि घृणैकनिप्तो, निभन् भवारण्यपथे शरण्यः । इष्ट पदं प्रापयतेऽङ्गिसार्थान् , सार्थेश ! धर्मस्त्वमिरापनिद्रः ॥ १७१ धर्मों विशिष्टः पित-मातृ पत्नी-सुहृत्-सुत-स्वामि-सहोदरेम्यः । सनातनोऽयं सह याति मृत्यौ, दुःखापहोऽमी पुनरीदृशा न ॥ १७२ ।। धर्मा महामङ्गलमङ्गभाजां, धर्मो जनन्युदलिताखिलातिः। धर्मः पिता रितचिन्तितार्थो, धर्मः मुहृद् वर्तित नित्यहर्षः ॥ १७३ ॥* विद्युदिलासस्थिति जीवितव्यं, सन्ध्येय लक्ष्मीः क्षण दृष्टनष्टा । तरङ्गभङ्गप्रतिम प्रभुत्वं धर्मस्ततः शाश्वत एन सेव्यः ॥ १७ ॥ ताराऽवतारा-तटिनीभुजङ्ग-तरङ्ग-गङ्गासिकताफणानाम् । सहयां स कृत्वा कुरुतां स्वकर्म, गो धर्ममीप्सुः कृतगेहकृत्यः ॥१७॥ नश-मिनी'। २ अध्यापकेन, पक्षे पदसतिना । ३ पिटुपा, पक्ष चन्द्रात्मनेन । भन्दगमनेन, पो सूर्यपुत्रेण । ५ श्रेयमा, पक्षे लोहिताङ्गच । ६ प्रन्थविशेषेण पाविश्वेन !! ७ दुष्टन, पक्षे सूर्येण ! ८ दयैकवसः। ९ प-चिन्तितपूरितार्थो । पा-आकाशः तख ताराणां चदिनी नदी तसा. मुजा-वामी समुद्रः स कलोलाना १०ता- मायाः सिकतानां फणानां । ! ।