पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/१२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२७ चरिमाह्वयम् द्वितीयः सर्ग: परोपकारैकपराः परेप, दोषान् गुणत्वेन विवर्तयन्ते । सुखादुतां भस गुडा नयन्ति, क्षार धना धारिधिवारि गदत् ॥ १५३॥ चिरप्रमादाचरणेन संजा, तथापि लज्जा न विमुश्चते माम् । ऋपीनतः प्रेयगत प्रतीक्ष्या, यथा पयोऽनै प्रतिलामयामि ॥१५॥ सूरिर्वचोऽवोचदथेति वर्त-मानेन योगेन भवास्तु वैत्ति । ददाति नोऽन्नाद्यमफारित चा-कृत तथा नासुकमुद्विवेकः ॥ १५५ ॥ दास्ये तदेवोपकारप्यते य-सुदेत्युदित्वा सदनं धनोऽगात् । गती ततोऽखानुपदं मुनी द्वौ, श्रेयो-विकाविय मूर्तिमन्तौ ॥ १५६ ॥ न चान-पानादि तदा तदह, देवादभूत् किञ्चिदिवस्ततोऽथ | धनो अमन् व्यग्रमना 'निदध्यौ, स्त्यानं घृतं पुण्यमिवोज्वलं स्वम् १५७ सैपिः किमेतत् परिकल्पते चं, इतीरिते सार्थसुरेश्वरेण । इच्छाम्यदी वाक्यमदो जगाद, पतगृहं साधुरधारयच ।। १५८ ॥ दातुः पतत्केवलमेष नान्न, गृहाति दातारमपि समे यः। पतद्वहं वं स यतिर्गमीर, बभार सार्थप्रभवत् सुवृत्तम् ॥ १५९ ।। धन्पोऽसि पुण्योऽस्मि फलं ममाद्य, जातं जनु जीवितयोः श्रियोऽपि । इति सरन् खेरवरात्रनेत्रो, धनो ददौ साधुचराय सर्षिः ॥ १६ ॥ तदा प्रमोदाधिगमाद् धनस, रोमाकुराणां चतिरापिरासीत् । धर्मेण वृद्धि धरताऽन्तरालाद्, पहिनिरस्ता किल कश्मलाली ॥११॥ दानेन तैनात्मनि तस तत्र, काले यदुप्तं किल योधिबीजम् । तत् तेन हर्षाश्रुजलैनिपिक्तं, तत्तत्फलौघेन फलिप्यतीदम् ॥ १६२ * नयोल्लसद्भावनेन काले, हर्णाश्रुतोगग्रसरख वर्षात् । संसारदाना समपारभाव-मपास शान्ति त्वमधाद् धनसा ॥ १६३ ।। धनस्य नव्यैः सुरभिस्वभावैः, फ्रीडामसकोडमृगेन्दुगौरैः । पतद्हः स्त्यानघृतैरशोभि, प्रसाण्डमाण्ड तु भृशं यशोभिः ॥ १६४ ॥ १उत्पना। २ है पूज्या ! ३ प्रगता असव -प्राणा यत्र तत् भासुरम् । ददर्श, "निमागमवलोकन" इति हैमे (पा. ३, सो० २४१) पाठात् । ५ धृतम् । ६ मुष्माकम् । ७ ग्लानी सत्यान् । ८ पापाना अगि । ९ख-'सूमपार०।१० -सान्तत्व