पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/१२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२६ !1 श्रीपरमानन्दमदापाध्यम् [श्रीजिनेन्द्र- धनेन धन्येन तपोधनानां, अकल्पिता बन्दनमालिका सा | श्रेयामवेशाय निजानदेश, निवेशिता पन्दनमालिकाऽऽसीत् ।। १४१ ।। खरेमुनीनामपि धर्मलाभा-शीर्वादपीयूपपराभिषेकः । धनो भवानप्रभवेन जजे, मलेन तापेन च टूरितात्मा ॥ १४२ ॥ ततो धंनः सत्कमचारचार-राचार्यवाहिसरोरुहान्ते । आनन्दसन्दर्भवशो निविश्य, मरालवन्मझलमाललाप ॥ १४३ ॥ मया तदाऽऽकार्य कदापि पूज्याः, प्रमादमघोच्छ्रयमूञ्छितेन । पाना-उन्नदानवपुषा हृदापि, सत्कृता नप्रणताः स्मृता में ॥१४४|| 'रग्रहायग्रवान् यथाऽन्दो, गजे परिस्फर्य जलं न मुश्चेत् । कृत्वा'द्युति न स्पृशति प्रकाश, घनाघनच्छन्नतनुर्यथाऽर्कः ॥ १४५ ॥ 'ज्योत्स्ना समुच्छास मुदं न धत्ते, विधुन्तुदाक्रान्तधपुर्यथेन्दुः । दना गिरं न सरणं जगाम, प्रमादभनो हहहा तथाऽहम् १९६-युग्मम्, - मूलं घरं दुश्चरितो न विद्वान् , बरं गृहस्थो म यतिः कुशीलः। , निखो वरं नो धनमानदाता, क्लीबो पर स्वीकृतमुम् न शक्तः ॥१४॥ इति स्वनिन्दानिरतं नितान्त-माचार्यवर्या गिरमूचिरे तम् । त्वयाऽध्वनि श्वापद-दस्युत्तो ना, संरक्षता दक्ष ! न सत्कृतं किम् ? १४८ प्रीणाति पृथ्वी पयसा पयोभृत, पयोधिरेवान नियन्धनं वत् । विश्वस्थ पुष्णात्यरुण प्रकाश, न कारणं किं तरणिस्तदा ॥ १४९ ॥ ज्योत्सां प्रयच्छत्यमृतं जमस, न स्यात् परो हेतुरिहामृतांशोः। अलीन सुमाली मधुना धिनोति: निमिचमन हुमतोऽस्ति कोऽन्यः१ १५० ददाति सार्थेश्वर! सार्थलोको, यदन्न-पानाधुचितं सदा नः । त्वमेव सर्व तदिदं ददासि, वृथा विपादं हृदि मा कृथास्तत् ॥ १५१ ।। -विशेषकम् धनोऽभ्यवाद् यद्गुणतां यतीन्द्रा, ममैप युप्मासु पुपोप दोषः। द्वैपादयसन्न निजस्वभाव-विभ्रंशमीत्या भवतो भजन्ते ॥ १५२ ।। ] 1 १ नगनावलिः । २ पापैन । ३त्यतात्मा । ४ सद्गल्या चार-मनोहरः । ५ नूरम- हैटिनिरोधवान् । ६ राहुगा आशान्तो देहो यस सः ७ ख-मनोऽन्यवाद।