पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/११९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२५ चरिनाइयम् द्वितीयः सर्गः उपेक्षित दोपकदम्बकेन, समीक्षितं पुण्यकुटुम्बकेन । संरक्षितं सद्गुणसञ्चयेन, कटाक्षित मुक्तिविलासयत्या ।। १२९ ॥ विवर्जयन्तं विषयानुयोग, सन्सर्जयन्तं दुरिताभियोगम् । उपार्जयन्तं सुकृतप्रयोग, प्रस्फूर्जयन्तं परमात्मयोगम् ॥ १३० ।। -विशेषकर पैराग्यशवं श्रुतशाणध-स्तीक्ष्णं न यावत् क नु ताबदेतत् । दुष्कर्ममर्माणि निवन्ततीति, प्रवृत्तसूत्राध्ययनांश्च कांचित् ।। १३१ ।। दानेपु सर्वेप्यपि सार्वभौम, ज्ञानस्य दानं गदितं जिनेन्द्रैः। अती विनयेपु जिनागमस्स, रहससलमानपरांश्च कांचित् ।। १३२ ।। सतां चरित्रै प्रथितैः श्रुतेश्व, स्यात् सच्चरित्राचरणप्रवृत्तिः । इत्यादृतान् धर्मकथाप्रथासु, तदेकतानश्रवणांश्च कश्चित् ।। १३३ ।। याताश्च यास्यन्त्यपि यान्ति बा , मुक्ति त एतत्परिचर्ययैव । ततः समौनान परमेष्ठिमन्त्रं, मुहुः परावर्तयतश्च कांचित् ॥ १३४ ॥ वाफेवलज्ञानमृते न सम्य-गित्युद्गते ग्निचतुष्टयेऽपि । न च्छागास्तीर्थकृतो गदन्ति, तेनाग्यमानग्रहणांश्च कांश्चित् ॥ १३५ ।।* पञ्चप्तकारैरपि कायभेद-युक्तान्यतः कामयते न मुक्तिः । तोहतोऽन्तःप्रणिधाय कायो-सर्गप्रवृत्यभ्यसनांश्च कांचित् ॥१३६ ॥ मुक्तिः श्रुतालापतपोजपोक्ति-मुख्यैः कुतोऽस्त्यात्मलयो न यावत् । इत्यात्मनात्मानमनुप्रविष्टान् , ज्यानै कनिछानिरतांथ कांचित ॥१३७॥ शीारतीन् शान्तरसप्रशान्त--स्वान्तप्रसर्पद्धवभावदावान् । श्रितान समुत्कैरिख मुक्तिसौख्य-धन्योधनः संयमिनोऽप्यऽपश्यत् ॥१३८) -अष्टमि. फुलफम् श्रीधर्मघोषस्य पदो नखेन्दु-योतैर्युक्त्यालहरीसुहृद्धिः ! नमन् धनोलक्षि वलक्षमूर्तिः, क्षिसः कटाक्षरिष पुण्यलक्ष्म्या ॥१३॥ धनो मुनीनां पदपद्मवृन्द, स्पृशनमोवा गतिमञ्जुगुजः। द्विरेफरन्नमशिरोविभागः, पुष्टोऽभवत् पुण्यमरन्दलामैः ॥ १४ ॥ १ पैराग्यशत्रम् । २ रहसकथगनपरान् । ३ परमेधिमत्र । १ मति-श्रुता-धि-मन पर्यवसम्भके । ५ औदारिक क्रिया-हारक जम-कामणाभि १६ रा-'अतो' । ७ गया । पुपरस प. पा. ४