पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/११८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२४ . श्रीपद्यानन्द महाकाध्यम् [श्रीजिनेन्द्र- इदं निशम्येति धनो निद्ध्यो, केनाप्युपालब्धमिदं मदने । ततोऽत्र साथै मम का प्रकामं, दुःस्थोऽस्त्यदक्षेतितुमाइतोऽभूत् ।। ११६ ।। अथास सार्थे सममागताना-मेककशः संसरतो नराणाम् । प्राप्ताः स्मृति सूरिवराततोऽसौ, दयाचिदं सानुशयाशयश्च ॥ ११७ ॥ तेऽत्यन्तदुःस्थाः खलु धर्मधोपा-घार्या मया सार्द्वमुपागता ये । यस्मादसकमप्यमझारिवं वा, कृतं च धान्याधुपमुझतेऽभी ॥ ११८॥ ये च स्पृशन्त्येव न कन्द-मूल-फलादि सार्थे मम नान्नमस्ति ! भिक्षाभुजः संगमजीविनस्तद्, वर्तन्त एते यतयः कथं ही ॥ ११९ ॥ सहाऽऽनयं यानहमध्यकृत्यं, स्वीकृत्य तानसरमप्यहो न । वाद्ययावद् वचसाऽपि तेषा-भकार्पमौचित्यमपीति धिङ् माम् ॥१२०॥ मनोहरं वाऽप्यमनोहरं वा-ऽप्यङ्गीकृत पालयते पुमान् यः । पुण्यस्य तस्सेक्षणपुण्यमीप्सुः, प्रद्योतनो नित्यमुपैति मन्ये ॥ १२१ ॥ एतत् करोमीति कृतमतिझो, यः स्वीकृत नैव करोत्यसवः । पात्यस्य संस्पर्शजकश्मलानां; प्रक्षालनायेव रविः पयोधिम् ।। १२२ ।।* भ्रधप्रतिजलदह मुनीना, कथं स्वमास्वं यत दर्शयिष्ये। सयोऽथवा पापमिदं दुनोमि, दिनोदये तत्पदयन्दनेन ।। १२३ ।। . एवं धनस्यानुसयस ताप, तमस्विनी सोटुमनीश्वराऽऽगात् । श्रितोस सत्कर्मविलोकनाय, प्रायशैलमौलि फिल कर्मसाक्षी ॥ १२४ ॥ प्रपा मुनीनामनुपासनोत्या, त्यक्त्वा धनोऽध्यासितशुद्धवस्त्रः । उत्कण्ठया सङ्घाटितामिपङ्ग, समालिलिङ्गोत्सुकतामनुच्छाम् ॥ १२५ ॥ उपासमानः पुरुषः प्रधान-धनो विशुद्धांशुकधारिमूर्तिः । उपाश्रयं रिवरस भेजे, दियामुखे भानुरिचान्तरीक्षम् ॥ १२६ ।।* प्रहलुमोथैर्दलचक्रयाली, समाश्रितानां पितृनामसाम्यम् । प्रयगुमाणां 'मुनिपुदवाना, प्रीत्या ध्रुवं रुद्धजलप्रवेशम् ॥१२७) -युग्मम गुणैरनन्तं तपसा तपन्त, सिद्धान्तसारं धुतपापभारम् । श्रीधर्मघोषं कृतधर्मपोपं, पुण्याभिमर्शः स धनो ददर्श ॥ १२८॥ १ ख-यदीनां । २ गति ! ३ घराका । । पूर्वादिशिखरम् । ५ भानु । ६ पा-प्रस) दुमो० ५.७ पार्थापेश्यलदरीः रुखनऊमवेदामुपाभयम् ।