पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/११७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चरित्रायम् ] द्वितीयः सर्गः २३ समुद्धरन्ति स्म शताङ्गचक्रा-आयुर्वी निमग्नानि महावलेन । पान्था यथाऽऽपत्पतितानि सन्तः, सुहकुलानि द्रपिणार्पणेन ॥१३॥ आजानुसंलीननवीनपङ्काः, पथि प्रयातुं पथिका न शक्ताः । वर्षाप्रकर्यादपि गन्तुमत्का, मेधैरियोपेत्य पदेषु रूद्वाः ।। १०४॥ अनस्थितैः सद्गुणसङ्ग्रहेण, झमेलका वर्त्मनि कृप्यमाणाः । अश्यक्रमाः पेतुरपातुकत्य, कुतोऽस्तु सर्वाङ्गबहिर्मुखाणाम् ? ॥१०५ ॥ धनोऽध्यवैषम्यमवेक्ष्य तस्थौ, तत्रैव संवत्र्य बने निवासान् । संसाररस्यमिव प्रवीणो, विमुक्तिकामः परमात्मतखे ॥ १०६ ।। कदेशपि समये जनास्ते, निरन्तरालैरुटजैः प्रसः । पुण्यैरगण्यैरिव पुण्यचन्तः, संसारवासेऽपि सुखेन तस्थुः ॥ १०७ ।। निर्जन्तुभूमौ जनितं निजार्थ, गन्माणिभद्रेण समर्पितं तत् । शुद्धोरजोपाश्रयमाप्य तस्त्री, श्रीधर्मघोषः सह साधुवृन्दैः ॥ १०८ ॥ बोधो विनेये विनयस्पृशीच, श्रद्धाविशुद्ध मनसीव धर्मः । उपाश्रये सरिखरोऽध्युवास, तत्रागमनोक्तगुणोपपन्ने ॥ १०९ ॥ मेनोपपन्नानि नवानि तत्रा-नीतानि पूर्व सह शेम्बलानि । प्रमादसत्तामगुरध्वगाना, भाग्यानि भोगावू द्वि(यु)सदां दिवी ॥११॥ ततः प्रचेलः फल-भूल-कन्द-दलार्थिनः सार्थजना वनान्तः । अन्नार्थिनः क्षुत्प्रसरेण दोनर, वित्तेन हीना इव पत्तनान्तः ।। १११ ॥ सार्थस्य दौस्थ्यं सुहृदा प्रदोषे, तन्माणिभद्रेण समयमुक्तम् । आकर्ण्य कर्णद्वयवज्रसूची-समं स मूर्छागतच धनोऽस्यात् ॥११२ ।। परव्यथोन्माथमतेरमुष्य, चिन्ताततारक्षेपहतान्यहरोः। ईर्ष्यायशेनेव निपेवते स, निद्रा चिराल्लोचनगोचरस्वम् ॥ ११३ ।। स रात्रिशेपाचसरे विनिद्र-स्तुरङ्गशालापरिपालकेन । इंदं वचः केनचिदुच्यमान, शुश्राव हृद्धापविभावविन्नः ॥ ११४ ।। दशामुपेवो दिपमामीति, स्वामी ममार्य प्रतिपन्नमुः। कृपालयः पालयते पयोद दूनोऽपि ननं दिनषद्' दिनेशः ॥ ११५ ॥ १ शकसक्राणि । २ उत्सुका. । ३ पुरुयैः ।.४-'सम्बलानि । ५ पायेयानि ।